वित्तो भोगप्रत्यययोः

8-2-58 वित्तः भोगप्रत्यययोः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Kashika

Up

index: 8.2.58 sutra: वित्तो भोगप्रत्यययोः


वित्तः इति विदेर्लाभार्थातुत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये च अभिधेये। वित्तमस्य बहु। धनमस्य बहु इत्यर्थः। धनं हि भुज्यते इति भोगोऽभिधीयते। प्रत्यये वित्तोऽयं मनुष्यः। प्रतीतः इत्यर्थः। प्रतीयते इति प्रत्ययः। भोगप्रत्यययोः इति किम्? विन्नः।

Siddhanta Kaumudi

Up

index: 8.2.58 sutra: वित्तो भोगप्रत्यययोः


विन्दतेर्निष्ठातस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । अनयोः किम् । विन्न । विभाषा गमहन -<{SK3099}> इति क्वसौ वेट्त्वादिह नेट् ॥

Balamanorama

Up

index: 8.2.58 sutra: वित्तो भोगप्रत्यययोः


वित्तो भोगप्रत्यययोः - वित्तो भोग । भुज्यत इति भोगः — भोग्यम् । प्रतीयते इति प्रत्ययः — प्रख्यातः । अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् । तदाह — विदन्तेरिति । निपातोयमिति । 'नुदविदोन्दे' ति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः । तस्य भोगप्रत्यययोः कदाऽपि नत्वं नेत्यर्थः । प्रतीते इति । प्रख्याते इत्यर्थः । वित्तः पुरुष इति । प्रख्यात इत्यर्थः । विन्न इति । लब्धश्चोरादिरित्यर्थः । अत्रयस्य विभाषे॑ति इण्निषेदमुपपादयति — विभाषा गमेति । 'एकाच' इति निषेधाच्चेत्यपि बोध्यम् ।

Padamanjari

Up

index: 8.2.58 sutra: वित्तो भोगप्रत्यययोः


लाभार्थादिति । ज्ञानार्थादिटा भाव्यम् । सताविचारणार्थयोरपि न भोगप्रत्यययोर्वृत्तिः सम्भवतीति भावः । कथं पुनर्भोगे निपात्यमानो वितशब्दो धने भवति ? इत्यत आह - धनं हीति । कर्मसाधनः सूत्रे भोगशब्द इत्यर्थः । एतेन'प्रत्ययः' इति व्याख्यातम् । विन्न इति ।'विभाषा गमहनविदविशाम्' इति तौदादिकस्य क्वसौ विकल्पितेटत्वाद्'यस्य विभाषा' इति निष्ठायामिठ्प्रतिषेधः ॥