8-2-54 प्रस्त्यः अन्यतरस्याम् पदस्य पूर्वत्र असिद्धम् निष्ठातः नः मः
index: 8.2.54 sutra: प्रस्त्योऽन्यतरस्याम्
प्रपूर्वात् स्त्यायतेः उत्तरस्य निष्ठातकारस्य अन्यतरस्यां मकारादेशो भवति । प्रस्तीमः । प्रस्तीमवान् । प्रस्तीतः । प्रस्तीतवान् । यदा मत्वं न अस्ति, तदा संयोगादेरातो धातोर्यण्वतः 8.2.43 इत्यस्य पूर्वत्र असिद्धत्वात् संप्रसारणं प्रथमं क्रियते, तत्र कृते निमित्तव्याघातान् नत्वं न भवति ॥
index: 8.2.54 sutra: प्रस्त्योऽन्यतरस्याम्
निष्ठातस्य मो वा स्यात् । प्रस्तीमः । प्रस्तीतः । प्रात्किम् । स्त्यानः ॥
index: 8.2.54 sutra: प्रस्त्योऽन्यतरस्याम्
प्रस्त्योऽन्यतरस्याम् - प्रस्त्योऽन्यतरस्याम् । 'प्रस्त्य' इति पञ्चमी । प्रपूर्वात्स्यैधातोरित्यर्थः । 'निष्ठातस्य म' इति शेषः । प्रस्तीम इति । सङ्गीभूत इत्यर्थः ।
index: 8.2.54 sutra: प्रस्त्योऽन्यतरस्याम्
प्रस्तीम इति ।'स्त्यः प्रपूर्वस्य' इति सम्प्रसारणम् ॥