8-2-53 क्षायः मः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
index: 8.2.53 sutra: क्षायो मः
'क्षै'धातोः उत्तरस्य निष्ठातकारस्य मकारादेशो भवति । क्षामः । क्षामवान् ॥
index: 8.2.53 sutra: क्षायो मः
क्षामः ॥
index: 8.2.53 sutra: क्षायो मः
क्षामः॥
index: 8.2.53 sutra: क्षायो मः
क्षायो मः - क्षायो मः । 'क्षै क्षये' इत्यस्मात् परस्य निष्ठातस्य मः स्यादित्यर्थः । क्षाम इति । 'आदेचः' इत्यात्वम् ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । क्षीण इत्यर्थः । अन्तर्भावितण्यर्थत्वे क्षपित इत्यर्थः ।