उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य

8-2-4 उदात्तस्वरितयोः यणः स्वरितः अनुदात्तस्य पदस्य पूर्वत्र असिद्धम्

Kashika

Up

index: 8.2.4 sutra: उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य


उदात्तयणः स्वरितयणश्च परस्य अनुदात्तस्य स्वरितः आदेशो भवति। उदात्तयणः कुमार्यौ। कुमार्यः। उदात्तनिवृत्तिस्वरेण अयम् ईकारः उदात्तः, तस्य स्थाने यणादेशः स उदात्तयण्, तस्मात् परस्य अनुदात्तस्य स्वरितः आदेशो भवति। स्वरितयणः सकृल्ल्व्याशा। खलप्व्याशा। सकृल्लूः, खलपूः इति कृत्स्वरेण अन्तोदातौ, तयोः रोः सुपि 8.3.16 इति यणादेशः, स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात् स्वरितयणः परस्य आशाशब्दाकारस्य अनुदात्तस्य स्वरितो भवति। ननु च सप्तम्येकवचनस्य यदुदात्तयणः इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत् कथमयं स्वरितयण् भवति? आश्रयात् सिद्धत्वं भविष्यति। यदि एवम्, उदात्तादनुदात्तस्य स्वरितः 8.4.66 इत्येतस्य अपि आश्रयात् सिद्धत्वं प्राप्नोति, ततश्च दध्यशा इत्यत्रापि स्वरितः स्यात्? तस्मादयम् एव यण्स्वरो यणादेशे सिद्धो वक्तव्यः। केचित् तु ब्रुवते, उदात्तात् स्वरितयणोऽपि परस्य अनुदात्तस्य स्वरितत्वं दृश्यते। तथा च तैत्तिरीयके शाखान्तरे पठ्यते यास्ते विश्वाः समिधः सन्त्यग्ने इति। अग्ने इत्ययमकारः स्वरितः पठ्यते। तथा ब्राह्मणेऽपि दध्याशयति इत्याकारः स्वरितः पठ्यते इति। यथा तु वार्तिकं भाश्यं च, तथा उदात्तात् स्वरितयणः परस्य अनुदात्तस्य अनेन स्वरितत्वं न भवतीति स्थितम्। तथा च भाष्ये स्वरितयण्ग्रहणम् इदं प्रत्याख्यायते। सकृल्ल्व्याशा इत्येवमादौ उदात्तयणः इत्येव स्वरितस्य सिद्धत्वात्। स्वरितयण्व्यवधानमव्यवधानम् एव, स्वरिविधौ व्यञ्जनमविद्यमानवतिति। तत् तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावात् व्यवधानमस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यते इति। उदात्तस्वरितयोः इति किम्? वैदी आशा वैद्याशा। शार्ङ्गरव्याशा। अनुदात्तयणादेशोऽयम्। अनुदात्तस्य इति किम्? कुमार्यत्र। किशोर्यत्र। अत्र इत्ययमाद्युदात्तो लित्स्वरेण।

Siddhanta Kaumudi

Up

index: 8.2.4 sutra: उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य


उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् । अभ्यभि हि । स्वरितस्य यणः । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ।

Padamanjari

Up

index: 8.2.4 sutra: उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य


ठुदातस्वरितयोःऽ इत्यनुवादेऽपि स्थानषष्ठ।लेषा; व्याख्यानात् । तेन उदातस्वरितयोः समीपवर्ती यो यण् ततः परस्यानुदातस्य स्वरितत्वं न भवति । सकृल्ल्व्याशा, खलप्व्याशा इति । ततः परस्य सप्तम्येकवचनस्य स्वरितत्वमिति । केन ? इत्यत आह - उदातयण् इत्यनेनेति । योऽयमस्मिन्सूत्रे पूर्वो भागः, तेनेत्यर्थः । ठुदातयणो हल्पूर्वात्ऽ इत्युदातत्वं तु न भवति,'नोङ्दात्वोः' इति प्रतिषेधात्, आशाशब्दः ठाशाया अदिगाख्या चेत्ऽ इति अन्तोदातत्वादनुदातादिः । तत्कथमयं स्वरितयण् भवतीति । न कथञ्चित्, न ह्ययं स्वरितमपनीय तत्स्थाने भवति । न हि पूर्वं शास्त्रं स्थानिबुध्या आदेशे प्रवर्तते, किं तर्हि ? स्थानिन्येव । यथोक्तम् -'हत इत्येतद् द्विरुच्यते' इति, न पुनस्तद्वुध्या ढशब्दो द्विरुच्यत इति । आश्रयादिति । आहायम् - स्वरितयण इति, न चास्ति सिद्धः स्वरितः, तत्राश्रयात् सिद्धत्वं भविष्यति । एवमुच्यमानेऽतिप्रसङ्गमुद्भावयति - यद्येवमिति । दध्याशेति । दविशब्दः'नब्विषयस्यानिसन्तस्य' इत्याद्यौदातः, सेषनिघातः, ठुदातादनुदातस्य स्वरितःऽ इति तस्य स्वरितत्वम्, तस्याश्रयात्सिद्धत्वे सति तत्स्थानिकादपि यणः परस्यानुदातस्य स्वरितत्वप्रसङ्ग इत्यर्थः । तस्मादित्यादि । यत एवमाश्रयात्सिद्धत्वे दोषः, तस्मादयमेव यण्स्वरो यता सिद्धो भवति तथा वक्तव्यम् । तत्कथम् ? योगविभागः करिष्यते -ठुदातयणःऽ, उदातयणः परस्यानुदातस्य स्वरितो भवति; ततः'स्वरितयणः;, स्वरितयणश्च परस्यानुदातस्य स्वरितो भवति, उदातयण इत्येव । तेन उदातयण इत्येवं यो' भिनिर्वृतः स्वरितः, तद्यणः परस्यानुदातस्य स्वरितत्वं भवतीत्यर्थः । तेनास्यैव स्वरितस्याश्रयात्सिद्धत्वं भविष्यति । यद्येवमित्यादिना योऽतिप्रसङ्ग उद्भावितः, तं केषाञ्चिन्मतेन परिहरति - केचित्विति । उदातात्स्वरितयणो पीति । उदातात्परो यः स्वरितः ठुदातादनुदातस्यऽ इति विहितः तस्य यो यण् तस्मादपि परस्येत्यर्थः । तैतिरीयक इति । तितिरिणा प्रोक्तमधीयते तैतिरीयाः, तेषामाम्नायस्तैतिरीयकम्, चरणलक्षणो वुञ् । शाखान्तर इति । वृत्तिकारदेशे या शाखा तदपेक्षं शाखान्तरत्वम् । एकशतं ह्यध्वर्युशाखाः, विशेषवचनो वान्तरशब्दः । यास्ते विश्वा इति ।'यद्वृतान्नित्यम्' इति सन्तीत्यस्य निघातप्रतिषेधः, अग्नेशब्दस्यामन्त्रितनिघातः । ब्राह्मण इति । तत्रैव तैतिरीयके दधिशब्द उक्तस्वरः, आशयतीत्यस्य तिङ्निघातः । ननु चोभयत्राप्यत्र यणादेशे कृते ठुदातादनुदातस्य स्वरितःऽ इत्येव स्वरितः, तथा च यत्र स प्रतिषिध्यते'नोदातस्वरितोदयम्' इति, तत्र स्वरितो न दृश्यते च - स्वस्मभ्यमाभर प्रत्यग्निरुपसामग्रमख्यादिति, अयं तु स्वरित उदातस्वरितपरस्यापि भवति - दहाशसो रक्षसः पाह्यस्मानिति । तथा च भाष्येऽप्युदातपर एवानुदातेति प्रसङ्ग उद्भावितः - दध्याशेति । तस्मात् पूर्वोक्तस्यातिप्रसङ्गस्य नायं व्यभिचार इति चिन्त्यमेतत् । निराकरिष्यमाणत्वाद्वास्य नात्र सुष्ठुअ निर्बन्धनीयं दर्शयति - यथा त्विति । अत्र वार्तिकम् -'यण्स्वरो यणादेशे सिद्धो वक्तव्यः' ,'स्वरितयणः स्वरितार्थः आश्रयात्सिद्धत्वमिति चेदुदातात् स्वरिते दोषः' इति । यदि च ठुदातादनुदातस्य स्वरितःऽ इति यः स्वरितः तस्य यो यण् ततः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्याद्, दोषत्वेन वचनमनुपपन्नं स्यात् । भाष्ये तु यथायमर्थः स्थितः, तथा दर्सयति - तथा चेति । अत्र भाष्यम् - ठथ वा स्वरितग्रहणं न करिष्यते; यदि न क्रियते, केनेदानीं स्वरितयणः परस्यानुदातस्य स्वरितत्वं भवति ? उदातयण इत्येव, स्वरितयणा व्यवहितत्वान्न प्राप्नोति,'स्वरविधौ व्यञ्जनमविद्यमानवत्' इति नास्ति व्यवधानम्' इति । यदि चोदातात् स्वरितयणः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्यात् प्रत्याख्यानं न युज्येत । यदि प्रत्याख्यानम्, किमर्थं तर्हि स्वरितयण्ग्रहणं क्रियते ? इत्याह - तत्क्रियत इति । स्थानिवद्भावाद्व्यवधानमस्तीति । यण्स्थानिकेनेकारेण । व्यञ्जनस्य ह्यविद्यमानवद्भावः, नाचः । ननु च'न पदान्तद्विर्वचन' इति स्वरविधौ प्रतिषिद्धः स्थानिवद्भावः ? तत्राह - स्वरदीर्घेति । बैद्याशेति । बिदस्यापत्यं स्त्री ठनृष्यानन्तर्ये बिदादिभ्योऽञ्ऽ,'शार्ङ्गवाद्यञो ङीन्' , नित्स्वरेणाद्यौदातो बैदीशब्दः ॥