श्योऽस्पर्शे

8-2-47 श्यः अस्पर्शे पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Kashika

Up

index: 8.2.47 sutra: श्योऽस्पर्शे


श्यायतेः उत्तरस्य निष्ठातकारस्य अस्पर्शे नकारः आदेशो भवति । शीनं घृतम् । शीनं मेदः । शीना वसा । अस्पर्शे इति किम् ? शीतं वर्तते । शीतो वायुः । शीतमुदकम् इत्यत्र गुणभूतोऽपि स्पर्शः नत्वप्रतिषेधस्य सम्प्रसारणस्य च निमित्तं भवति । गुणे च स्पर्शे प्रतिषेधोऽयम्, न रोगे, तेन प्रतिषीनः इत्यत्र नत्वं भव्त्येव ॥

Siddhanta Kaumudi

Up

index: 8.2.47 sutra: श्योऽस्पर्शे


श्यैङो निष्ठातस्य नः स्यादस्पर्शेऽर्थे । हलः - <{SK2559}> इति दीर्घः । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इत्यर्थः ॥

Balamanorama

Up

index: 8.2.47 sutra: श्योऽस्पर्शे


श्योऽस्पर्शे - श्योऽस्पर्शे । श्यः- अस्पर्शे इति छेदः । दीर्घ इति । नत्वात्प्रागेव 'हल' इति दीर्घ इत्युचितम्, नत्वस्य त्रैपादिकत्वात् । शीनं घृतमिति । घनीभूतमित्यर्थः । धातूनामनेकार्थत्वात् । यद्यपि घृतेऽप्यनुष्णस्पर्शोऽस्त्येव, तथापि शीताख्यस्पर्शविशेष एव विवक्षित इति भावः । अस्पर्शे किमिति । श्यैङो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः । शीतं जलमिति । शीतस्पर्शवदित्यर्थः । अत्रद्रवमूर्ती॑ति संप्रसारणमेव न तु निष्ठानत्वमित्यर्थः । एवं चद्रवमूर्तिस्पर्शयो॑रित्स्य स्पर्शे इदमुदाहरणम् । 'श्योऽस्पर्शे' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम् । सूत्रयोः स्पर्शशब्दः प्रधानभूते गुणभूते च वर्तते । तत्र गुणभूते विशेष्यनिघ्नः । शीता आपः, शीतं जलमित्यादि । यदा तु स्पर्सविशेषो गुणः प्राधान्येन विवक्षितस्तदा क्लीबत्वमेव ।शीतं गुणे॑इत्यमरः । #एसंप्रसारणविधौ पृच्छति — द्रमूर्तिस्पर्शयोः किमिति । संश्यान इति । अत्र स्पर्शस्याऽप्रतीतेर्न संप्रसारणम् । नत्वं तु भवत्येवेति भावः ।

Padamanjari

Up

index: 8.2.47 sutra: श्योऽस्पर्शे


शीनमिति ।'श्यैङ् गतौ' ,'द्रवमूर्तिस्पर्शयोः श्यः' इति सम्प्रसारणम् । गुणभूतोऽपि स्पर्श इति । एतच्च व्याख्यानाल्लभ्यते, स्पर्शशब्दोऽयमस्ति गुणवचनः,'स्पृश संस्पर्शने' , भावे कर्मणि वा घञ् - स्पर्शस्त्वगिन्द्रियग्राह्यए गुणः; अस्ति रोगवचनः,'स्पृश उपतापे' , घञ् - स्पर्शः; तदिह विशेषानुपादानाद् द्वयोरपि ग्रहणम् । ततश्च रोगेऽपि प्रतिषेधात्प्रशीन इति न सिध्येत् ? अत आह -गुणे चेति । गुण एवेत्यर्थः । एवं मन्यते - यदयम्'द्रवमूर्तिस्पर्शयोः श्यः' इति स्पर्शे संप्रसारणं विधायपुनः'प्रतेश्च' इत्याह, तज्ज्ञापयति - श्यायतेर्ग्रहणे स्पर्शशब्दो रोगं न प्रत्याययतीति । यदि प्रत्याययेत् पुनर्न विदध्यात्, प्रतिपूर्वो रोग एव श्यायतिर्वर्तते ॥