ह्रस्वादङ्गात्

8-2-27 ह्रस्वात् अङ्गात् पदस्य पूर्वत्र असिद्धम् लोपः सस्य झलि

Kashika

Up

index: 8.2.27 sutra: ह्रस्वादङ्गात्


ह्रस्वान्तादङ्गादुत्तरस्य लोपो भवति झलि परतः। अकृत। अकृथाः। अहृत। अहृथाः। ह्रस्वातिति किम्? अच्योष्ट। अप्लोष्ट। अङ्गातिति किम्? अलाविष्टाम्। अलाविषुः। झलि इत्येव, अकृषाताम्। अकृषत। अयमपि सिच एव लोपः, तेन इह न भवति, द्विष्टराम्, द्विष्टमाम् इति। सुजन्ताद् द्विशब्दात् तरप्तमपौ, अद्रव्यप्रकर्षे आतिशयिकः आम् प्रत्ययः।

Siddhanta Kaumudi

Up

index: 8.2.27 sutra: ह्रस्वादङ्गात्


सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् ।{$ {!899 हृञ्!} हरणे$} । हरणं प्रापणं स्वीकारः स्तेयं नासनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति ।{$ {!900 धृञ्!} धारणे$} । धरति । अधार्षीत् । अधृत ।{$ {!901 णीञ्!} प्रापणे$} । निनयिथ । निनेथ । निन्यिषे ॥ अथाजन्ताः परस्मैपदिनः ॥{$ {!902 धेट्!} पाने$} । धयति ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.27 sutra: ह्रस्वादङ्गात्


सिचो लोपो झलि। अभृत। अभृषाताम्। अभरिष्यत्, अभरिष्यत॥ {$ {! 3 हृञ् !} हरणे $} ॥ हरति, हरते। जहार। जहर्थ। जह्यिव। जह्यिम। जह्ये। जह्यिषे। हर्तासि, हर्तासे। हरिष्यति, हरिष्यते। हरतु, हरताम्। अहरत्, अहरत। हरेत्, हरेत। ह्रियात्, हृषीष्ट। हृषीयास्ताम्। अहार्षीत्, अहृत। अहरिष्यत्, अहरिष्यत॥ {$ {! 4 धृञ् !} धारणे $} ॥ धरति, धरते॥ {$ {! 5 णीञ् !} प्रापणे $} ॥ नयति, नयते॥ {$ {! 6 डुपचष् !} पाके $} ॥ पचति, पचते। पपाच। पेचिथ, पपक्थ। पेचे। पक्तासि, पक्तासे॥ {$ {! 7 भज !} सेवायाम् $} ॥ भजति, भजते। बभाज, भेजे। भक्तासि, भक्तासे। भक्ष्यति, भक्ष्यते। अभाक्षीत्, अभक्त। अभक्षाताम्॥ {$ {! 8 यज !} देवपूजासङ्गतिकरणदानेषु $} ॥ यजति, यजते॥

Balamanorama

Up

index: 8.2.27 sutra: ह्रस्वादङ्गात्


ह्रस्वादङ्गात् - तङि तु अभृ स् त इति स्थिते -ह्रस्वादङ्गात् । ह्रस्वान्तादित्यर्थः । सिचेति भाष्यम् ।झलो झली॑त्यतो झलीति, 'संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते — इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — सिचो लोपः स्याज्झलीति । ह्रस्वात्किम् । अच्योष्ट । अङ्गात्किम् । अलाविष्टाम् । सिचः किम् । द्विष्टराम् । द्विष्टमाम् । सुजन्तात्तरप्ततमौ । अभृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।झली॑त्युक्तेरभृषातामभृषतेत्यत्र न सिज्लोपः । अनतः परत्वाज्झस्य अदादेशः । अभृथाः अभृषाथामभृढ्वम् । अभृषि अभृष्वहि अभृष्महि । ह्मधातुरनिट् । हरणं चतुर्विधमित्याह — प्रापणमित्यादि । तद्यथा — भारं हरति । प्रापयतीत्यर्थः । अशं हरति । स्वीकरोतीत्यर्थः । परत्वं हरति । चोरयतीत्यर्थः । पापं हरति हरते वा । नाशयतीत्यर्थः । जहार जह्यतुः जह्युः । 'एकाचः' इतीण्निषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्तेअचस्तास्व॑दिति तन्निषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि इण्निषेध एव । तदाह — जहर्थेति । जह्यथुः जह्य । जहार — जहर । इति सिद्धवत्कृत्याह -जह्यिवेति । क्रादिनियमादिट् । जह्यिम । जह्यिषे । क्रादिनियमादिट् । जह्याथे जह्यिढ्वे — जह्यिध्वे । जह्य#ए जह्यिवहे जह्यिमहे । लुडादिषु भृञ इव रूपाणि । धृञ्धातुरनिट् । ह्मञ इव रूपाणि । णीञ्धातुरनिट् । णोपदेशः । नयति नयते । निनाय निन्यतुः निन्युः । क्रादिनियमाल्लिटि इट् । थलि तु 'अचस्तास्व' दितीण्निषेधस्य भारद्वाजनियमादिड्विकल्प इत्यभिप्रेत्याह — निनयिथ निनेथेति । निन्यिषे निन्याथे निन्यिढ्वे — निन्यिध्वे । निन्ये निन्यिवहे निन्यिमहे । नेता । नेष्यति नेष्यते । नयतु नयताम् । अनयत् अनयत । नयेत् नयेत । नीयात् नेषीष्ट । अनैषीत् अनेष्ट । अनेष्यत् अनेष्यत । इत्यजन्ता उभयपदिनो गताः । परस्मैपदिन इति ।जि ज्र अभिभवे इत्येत्पर्यन्ता॑ इति शेषः । धेट् पाने इति ।स्तनन्धयी॑त्यादौ ङीबर्थं टित्त्वम्, अवयवे टित्त्वस्यव्यर्थतया समुदायार्थत्वादिति हरदत्तः ।

Padamanjari

Up

index: 8.2.27 sutra: ह्रस्वादङ्गात्


अच्योष्टेति । सलोपस्यासिद्धत्वात्पूर्वं गुणः, ततो विहितनिमितत्वाल्लोपाभावः । अयमपीति । अत्र ठुदः स्थास्तम्भोःऽ इति पूर्वोक्तं ज्ञापकमेव शरणम् । द्विष्टमामिति ।'ह्रस्वातादौ तद्धिते' इति षत्वम् ॥