नाद्घस्य

8-2-17 नात् घस्य पदस्य पूर्वत्र असिद्धम् छन्दसि नुट्

Kashika

Up

index: 8.2.17 sutra: नाद्घस्य


नकारान्तातुत्तरस्य घसंज्ञाकस्य नुडागमो भवति छन्दसि विषये। सुपथिन्तरः। दस्युहन्तमः। भूरिदाव्नस्तुड् वक्तव्यः। भूरिदावत्तरः। ईद् रथिनः। रथिनः ईकारान्तादेशो धे परतः। रथीतरः। रथशब्दादेव वा मत्वर्थीयोऽयम् ईकारः छन्दसीवनिपौ इति।

Siddhanta Kaumudi

Up

index: 8.2.17 sutra: नाद्घस्य


नान्तात्परस्य घस्य नुट् । सुपथिन्तरः ।<!भूरिदान्नस्तुड्वाच्यः !> (वार्तिकम्) ॥ भूरिदावत्तरो जनः (भू॒रि॒दाव॑त्तरो जनः॑) ।<!ईद्रथिनः !> (वार्तिकम्) ॥ रथीतरः (र॒थीत॑रः) । रथीतमं रथीनाम् (र॒थीत॑मं र॒थीना॑म्) ।

Padamanjari

Up

index: 8.2.17 sutra: नाद्घस्य


भूरिदावतर इति । ठातो मनिन्ऽ इत्यादिना वनिप् । रथीतर इति । रथशब्दान्मत्वर्थीय इनिः, तदन्तातरप्, नकारलोपे कृते दकारस्य ईकारः । यदि तु नकारलोपापवादो नकारस्य स्थाने विधीयेत, तदा तस्यासिद्धत्वादेकादेशो न स्यात् ॥