8-2-16 अनः नुट् पदस्य पूर्वत्र असिद्धम् मतोः सञ्ज्ञायाम् छन्दसि
index: 8.2.16 sutra: अनो नुट्
छन्दसि इति वर्तते। अनन्तादुत्तरस्य मतोः नुडागमो भवति छन्दसि विषये। अक्षण्वन्तः कर्णवन्तः सखायः। अस्थन्वन्तं यदनस्था बिभर्ति। अक्षण्वता लाङ्गलेन। शीर्षण्वती। मूर्धन्वती। नुटः असिद्धत्वात् तस्य च वत्वं न भवति, ततः परस्य च भवति।
index: 8.2.16 sutra: अनो नुट्
अन्नन्तान्मतोर्नुट् स्या । अक्षण्वन्तः कर्णवन्तः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः) । अस्थन्वन्तं यदनस्था (अ॒स्थ॒न्वन्तं॒ यद॑न॒स्था) ।
index: 8.2.16 sutra: अनो नुट्
अक्षण्वन्त इति । अक्षिशब्दस्य मतुपि'च्छन्दस्यपि दृश्यते' इति अनङदेशः, नुटोऽसिद्धत्वात् पूर्वं नलोपे भूतपूर्वगत्या नुट्, तस्य णत्वम् । शीर्षण्वतीति ।'शीर्षंश्च्छन्दसि' शिरसः शीर्षन्नादेशः । प्रकृत्यन्तरं वा शिरस्शब्देन समानार्थः । शीर्षन्निति च्छन्दसि निपात्यते । नुडयं परादिः क्रियते, तस्य मतुब्ग्रहणेन ग्रहणात्'मादुपधायाः' इति वत्वं प्राप्नोति । मकारस्य तु न प्राप्नोति; नुटा व्यवधानात् । यदि पुनरयं नुक् पूर्वान्तः क्रियेत ? नैवं शक्यम्; अक्षण्वता, शीर्षण्वता - णत्वं न स्यात् । इह च सुपथिन्तरः - उतरसूत्रेण नुकि कृते पदान्तत्वात्'नश्च्छव्यप्रशान्' इति रुत्वं प्राप्नोति, तस्मात्परादिरेव कर्तव्यः, तत्र चोक्तो दोषः । अत आह - नुटोऽसिद्धत्वादिति । नन्वेवमप्यवग्रहे दोषः प्राप्नोति - अक्षण्वन्त इति अक्षण्वन्ते इति णान्तमवगृह्णाति, तन्न प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम् ॥