उपरिस्विदासीदिति च

8-2-102 उपरि स्वित् आसीत् इति च पदस्य पूर्वत्र असिद्धम् अनुदात्तं

Kashika

Up

index: 8.2.102 sutra: उपरिस्विदासीदिति च


अनुदात्तम् इति वर्तते। उपरिस्विदासीतित्येतस्य टेः अनुदत्तः प्लुतो भवति। अंधः स्विदासी3तुपरि स्विदासी3त्। अधः स्विदासीदित्यत्र विचार्यमाणानाम् 8.2.97 इति उदात्तः प्लुतः, उपरि स्विदासीदित्यत्र तु अनेन अनुदात्तः।

Siddhanta Kaumudi

Up

index: 8.2.102 sutra: उपरिस्विदासीदिति च


टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्विदासी 3 त् (उ॒परि॑स्विदासी 3 त्) । अधः स्विदासी 3 त् (अ॒धः स्वि॑दा॒सी 3 त्) इत्यत्र तु विचार्यमाणानाम् <{SK3616}> इत्युदात्तः प्लुतः ।

Padamanjari

Up

index: 8.2.102 sutra: उपरिस्विदासीदिति च


उपरिस्विदासीदिति च॥ अत्रापि'विचार्यमाणानाम्' इति विहितस्य प्लुतस्य गुणमात्रं विधीयते॥