8-2-101 चित् इति च उपमार्थे प्रयुज्यमाने पदस्य पूर्वत्र असिद्धम् अनुदात्तं
index: 8.2.101 sutra: चिदिति चोपमाऽर्थे प्रयुज्यमाने
अनुदात्तम् इति वर्तते। चितित्येतस्मिन् निपाते उपमार्थे प्रयुज्यमाने वाक्यस्य टेः अनुदात्तः प्लुतो भवति। प्लुतोऽप्यत्र विधीयते, न गुणमात्रमग्निचिद् भाया3त्। राजचिद् भाया3त्। अग्निरिव भायात्, राजेव भायातित्यर्थः। उपमार्थे इति किम्? कथञ्चिदाहुः। प्रयुज्यमाने इति किम्? अग्निर्माणवको भायात्।
index: 8.2.101 sutra: चिदिति चोपमाऽर्थे प्रयुज्यमाने
वाक्यस्य टेरनुदात्तः प्लुतः अग्निचिद्भाया3त् अग्निरिव भायात् । उपमार्थे किम् । कथंचिदाहुः प्रयुज्यमाने किम् । अग्निर्माणवको भायात् ।
index: 8.2.101 sutra: चिदिति चोपमाऽर्थे प्रयुज्यमाने
चिदिति चोपमार्थे प्रयुज्यमाने॥