8-1-9 एकं बहुव्रीहिवत् सर्वस्य द्वे
index: 8.1.9 sutra: एकं बहुव्रीहिवत्
एकम् इत्येतच् छब्दरूपं द्विरुक्तं बहुव्रीहिवद् भवति। बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ। कैकमक्षरं पठति। एकैकया आहुत्या जुहोति। सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते। तेन अतिदेशिके बहुव्रीहौ न भवन्ति। एकैकस्मै। न बहुव्रीहौ 1.1.29 इति प्रतिषेधो न भवति, बहुव्रीहिरेव यो बहुव्रीहिः इति विज्ञानात्। नन, सुसु, नञ्सुभ्याम् 6.2.172 इत्यन्तोदात्तत्वं न भवति। ऋकृक्, पूः पूः, ऋक् पूः इति समासान्तो न भवति।
index: 8.1.9 sutra: एकं बहुव्रीहिवत्
द्विरुक्तः एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपपुंवद्भावौ । एकैकमक्षरम् । इह द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । 'न बहुव्रीहौ' <{SK222}> इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ।
index: 8.1.9 sutra: एकं बहुव्रीहिवत्
एकं बहुव्रीहिवत् - एकं बहुव्रीहिवत् । द्विरुक्त इति । द्विर्वचनं प्राप्त इत्यर्थः । एतच्च प्रकरणाल्लभ्यते,वीप्सामात्रविषयमिद॑मिति भाष्याच्च । तेनेति । बहुव्रीहिवत्त्वेन सुब्लोपपुंवद्भावौ सिध्यत इत्यर्थः । तत्र सुब्लोपमुदाहरति-एकैकमिति । इहेति ।एकैक॑मित्यत्र एकमित्यस्य द्विर्वचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात्सुबित्यन्वयः । ननुयत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैवे॑ति नियमेन समुदायस्य प्रातिपदिकत्वाऽभावात्कथमिह सुपो लुक्, कथं वा समुदायात्सुबित्यत आह — बहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति । एतच्चसुपोर्लुकी॑त्यत्र,समुदायात्सु॑बित्यत्र च मध्यमणिन्यायेनान्वेति । अथ पुंवत्त्वेऽप्युदाहरति — एकैकयाऽऽहुत्येति ।एकये॑त्यस्य द्विर्वचने सति एकया — एकयेति स्थिते,बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोर्लुकि, पूर्वखण्डस्य पुंवत्त्वे कृते, समुदायात्पुनस्तृतीयोत्पत्तौ, एकैकयेति रूपम् । बहुव्रीहिवत्त्वाऽभावे तु इह समुदायस्य प्रातिपदिकत्वा.ञभावात्सुपोर्लुक्, पूर्वखण्डस्य पुंवत्त्वं च न स्यात्, उत्तरपदपरकत्वाऽभावात्, समासचरमावयवस्यैव उत्तरपदत्वादिति भावः ।एक#ऐका॑मित्यत्र उत्तरखण्डस्यसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वं बहुव्रीहिवत्त्वे सत्यपि न प्रवृत्तिमर्हति, पूर्वस्यैवेदं 'भस्त्रैषाद्वे' ति लिङ्गादित्युक्तत्वादिति । बोध्यम् । ननु सुपोर्लुकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह — इह पूर्वभागे इति । अवग्रहे इति । समस्तपदस्य द्विधा करणे पूर्वखण्डोऽवग्रहः ।तस्य पूर्वोऽवग्रहः॑ इति प्रातिशाख्यम् । 'एकैकयेत्येक-एकया' इतीष्यते पूर्वखण्डस्य पुवत्त्वम् । बहुव्रीहिवत्त्वाऽभावे तु एकैकयेत्येका-एकयेति स्यादिति भावः । तैत्तिरीयास्तु 'एकैकयेत्येका एकया' इत्येवाऽवगृह्णन्ति ।एकं समासव॑दित्येव सिद्धे बहुव्रीहिग्रहणंबहुव्रीहौ प्रकृत्यापूर्वपद॑मिति स्वरार्थम् । ननु बहुव्रीहिवत्त्वे सति 'न बहिव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्यैदेहीत्यादौ कथं सर्वनामकार्यमित्यर्थ आह — न बहुव्रीहावित्यत्रेति ।विभाषा दिक्समासे बहुव्रीहौ॑ इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्धे न बहुव्रीहौ॑ इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । अतो बहुव्रीहिवदित्यतिदिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः । तदाह — त#एनेति । तदेवं प्राचीनोक्तं परिहारमुक्त्वा सिद्धान्तिमतेनाह — वस्तुतस्त्विति । एतदिति । 'न बहुव्रीहौ' इति सूत्रमित्यर्थः । एवं च बहुव्रीहावपि सर्वंनामत्वस्य भाष्यसंमततया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्वं निर्बाधमिति भावः । सूत्रमतेऽपीति ।उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधेसिद्धे ' नबहुव्रीहौ' इति बहुव्रीह्रर्थके अलौकिकविग्रहवाक्ये एव समासात्प्राक्सर्वनामत्वं निषिध्यत इति प्रागेवोक्तम् । तस्मादिह बहुव्रीह्रतिदेशप्रयुक्तसर्वनामकार्याऽभावशङ्कैव नास्तीत्यर्थः । एकैकस्मै देहीति । इह द्वयोरपि सुपोर्लुकि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात्समैभाव इति भावः ।
index: 8.1.9 sutra: एकं बहुव्रीहिवत्
अत्र यदि केवलो बहुव्रीहिवद्भावोऽनिर्दिष्टविषयोऽनेन विधीयते, ततश्चेहापि प्राप्नोति - एक इति, ततश्च सुब्लुक्, स्यात् । अस्तु, बहुव्रीहिवद्भावादपरः सुः प्रभविष्यति ? नैव चात्र सुब्लुक् प्राप्नोति, एक इत्यस्य प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् ।'कृतिद्धितसमासाश्च' इत्यत्र च समासग्रहणं नियमार्थम्, न विध्यर्थमिति तेनापि नास्ति प्रातिपदिकत्वम् । इह तर्ह्येकेति पुंवद्भावः प्राप्नोति ? स्यादेवतन् -'द्वे' इत्यधिकाराद् द्विर्वचनसन्नियोगेन विधीयमानो बहुव्रीहिवद्भावस्तदभावादिह न भवतीति । अथ तदपि द्विर्वचनं तेन विधीयमानमत्र कस्मान्न भवति ? तस्माद्वक्तव्योऽस्य विषयः । अत आह - एकमित्येतच्छब्दरूपं द्विरुक्तमिति । सत्यम्;'द्वे' इत्यनुवर्तते, न च तेन द्विर्वचनं विधीयते, किं तर्हि ? अन्येन विहितनूद्य तत्र बहुव्रीहिवद्भावो विधीयते । क्व चान्येन द्विर्वचनं विहितम् ? वीप्सायाम् । यदि पुनर्वीप्साग्रहणमनुवर्त्य तत्र बहुव्रीहिवद्भावो विधीयेत ? नैवं शक्यम्; बहुव्रीहिवद्भावेन द्विर्वचनं बाध्यते । अथ यदि वीप्सायां द्वे इत्येवमुभयमनुवर्त्य द्विर्वचनं बहुव्रीहिवद्भावः - इत्युभयमनेन विधीयते, न दोषो भवति । वःतिकारस्तु किमनया वीप्साग्रहणानुवृत्येति'द्वे' इत्येवान्ववीवृतत् । सुब्लोपपुंवद्भावाविति । यद्यप्येतौ बहुव्रीहाविति नोच्येते, तथापि तत्र दृष्टावित्येतयोरतिदेशः । क्वचितु वृतावेवायमर्थः पठ।ल्ते । एकैकमिति । एकमित्यस्य द्विर्वचने द्वयोरपि सुपोर्लुकि सति पुनर्बहुव्रीहिवद्भावादेव सुप् । एकैकयेति । टाबन्तातृतीया, तदन्तस्य द्विर्वचनम्, सुब्लुकि पुंवद्भावेन पूर्वभागे टापो निवृत्तिः । कः पुनरत्र टापो निवृतौ सत्यामसत्यां वा विशेषः । ? अवग्रहेऽस्ति विशेषः - ऐकैकयेत्येक - एकयेति भवति । उतरत्र च गतगतेत्यादौ पुंवद्भावस्य प्रयोजनम् । ननु यदि यच्च यावच्च बहुव्रीहौ दृष्ट्ंअ कार्य तस्य सर्वस्यातिदेशः; सर्वनामसंज्ञाप्रतिषेधः, स्वरः, समासान्त इत्येते विधयः प्राप्नुवन्ति ? अत आह - सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ता इति । न बहुव्रीहाविति प्रतिषेधो न भवतीति । तत्र हि'विभाषा दिक्समासे बहुव्रीहौ' इत्यतः'बहुव्रीहौ' इत्यनुवर्तमाने पुनर्वहुव्रीहिग्रहणम् - बहुव्रीहिरेव यो बहुव्रीहिस्तत्र यथा स्याद्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति । तेन संज्ञाप्रतिषेधस्तावत्समासाधिकारे बहुव्रीहौ विज्ञायते । नन, सुसु इति । ठाबाधे चऽ इति द्विर्वचनम् । नन करोति, सुसु जागर्तीत्यादिवाक्यैकदेश उदाहृतः । नञ्सुभ्यामित्यन्तोदातत्वं न भवतीति । तत्र हि'वनं समासे' इत्यतः सिंहावलोकितन्यायेन'समासे' इति सम्बध्यते,'बहुव्रीहाविदमेततद्भ्यः' इत्यतः'बहुव्रीहौ' इति च । तत्र बहुव्रीहेः समासत्वाव्यभिचारे पुनः समास इति विशेषणं समासाधिकारविहितबहुव्रीहिपरिग्रहार्थण् । अथात्र'नञ्सुभ्याम्' इत्यन्तोदातत्वे सति कः स्वरो भवति ? अत्र हि चत्वारः स्वराः प्राप्नुवन्ति - समासान्तोदातत्वं च । तत्र'नञ्सुभ्याम्' इत्ययं स्वरो न भवतीत्युक्तम् । आम्रेडितानुदातत्वमपि न भवति, किं कारणम् ? कार्यातिदेशे तावदिदमेव कार्याणां विधायकमिति परत्वादाम्रेडितानुदातत्वं बहुव्रीहिस्वरेण बाध्यते । शास्त्रातिदेशेऽपि विरुद्धस्य स्वाश्रयस्यातिदेशेन निवर्तनान्नैवाम्रेडितानुदातत्वं भवति,'बहुव्रीहौ प्रकृत्या' इत्यत्र च न समासग्रहणमनुवर्तते, तेन बहुव्रीहिवद्भावात्पूर्वपदप्रकृतिस्वरो भवन् समासान्तोदातत्वं बाधते । ऋगृगिति । ठाबाधे चऽ इति द्विर्वचनम् । ऋक्पूरिति समासान्तो न भवतीति । तत्र हि'समासाच्च तद्विषयात्' इत्यतः'समासात्' इत्यनुवर्तमाने पुनः समासग्रहणं समासाधिकारे विहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तो न भवतीति । एवमेते संज्ञाप्रतिषेधादयः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते । वार्तिककारस्तु सर्वमेवैतद्वाचनिकं मन्यते, यदाह -'सर्वनामस्वरसमासान्तेषु दोषः' इति । अथ ननेत्यत्र बहुव्रीहिवद्भावान्नलोपः कस्मान्न भवति ? उच्यते; ठुतरपदेऽ इति वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमितभावो बाध्यते, यथा - मद्रहृदो भद्रहृद इत्यत्र रेफस्य ठचो रहाभ्यां द्वेऽ इति द्विर्वचनप्रसङ्गे उक्तम् -'नेमौ रहौ कार्यिणौ, किं तहि ? निमितमिमौ द्विर्वचनस्य' इति । अयं तु परिहारः पूर्वत्रापि यथासम्भवं द्रष्टव्यः ॥