नामन्त्रिते समानाधिकरणे सामान्यवचनम्

8-1-73 न आमन्त्रिते समानाधिकरणे सामान्यवचनम् पदस्य अनुदात्तं सर्वम् अपादादौ आमन्त्रितं पूर्वम् अविद्यमानवत्

Kashika

Up

index: 8.1.73 sutra: नामन्त्रिते समानाधिकरणे सामान्यवचनम्


अविद्यमानवत्त्वस्य प्रतिषेधः आमन्त्रितान्ते समानाधिकरणे परतः पूर्वमामन्त्रितान्तं सामान्यवचनम् न अविद्यमानवद् भवति। किं तर्हि? विद्यमानवदेव। अग्ने गृहपते (अग्ने॑ गृहपते)। माणवक जटिलकाध्यापक। पूर्वस्य विद्यमानवत्त्वात् परमनुदात्तमेव भवति। आमन्त्रिते इति किम्? देवदत्त पचसि। समानाधिकरणे इति किम्? देवदत्त पण्डित यज्ञदत्त। अत्र यज्ञदत्तविशेषणम् पण्डितशब्दः, न पूर्वेण समानाधिकरनः। सामान्यवचनम् इति किम्? पर्यायेषु मा भूत्, अध्न्ये, देवि, सरस्वति, ईडे, काव्ये, विहव्ये। पर्यायशब्दा एते। एवं हि उक्तम्, एता ते अघ्न्ये नामानि इति।

Siddhanta Kaumudi

Up

index: 8.1.73 sutra: नामन्त्रिते समानाधिकरणे सामान्यवचनम्


विशेष्यं समानाधिकरणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालो नः पाहि । अग्ने तेजस्विन् । विभाषितं विशेषवचने <{SK3655}> अत्र भाष्यम् -बहुवचनमिति वक्ष्यामीति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परेविद्यमानवद्वा । यूयं प्रभवः । देवाः शरण्याः । युष्मान् भजे । देवाः शरण्याः । वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात् । सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ॥

Balamanorama

Up

index: 8.1.73 sutra: नामन्त्रिते समानाधिकरणे सामान्यवचनम्


नामन्त्रिते समानाधिकरणे (सामान्यवचनम्) - नामन्त्रिते । आमन्त्रितमविद्यमानवदित्यनुवर्तते ।॒सामान्यवचन॑मित्यनेन विशेष्यसमर्पकः शब्दो विवक्षितः । विशेष्यस्य विशेषणापेक्षया सामान्यरूपत्वात् । तेन च विशेषणमाक्षिप्यते । समानाधिकरणे इति तत्रान्वेति । समानमधिकरणं यस्येति विग्रहः । समानशब्द एकत्वपरः । विशेष्यबोधकशब्देन अभेदसंसर्गेण एकार्थवृत्तित्वं विवक्षितमित्याशयेनाह-विशेष्यमित्यादिना । हरे दयालो इति । अत्र 'दयालो' इति समानाधिकरणविशेषणे परे हरिशब्दो नाऽविद्यमानवत् । ततश्च 'दयालो' इत्यस्याऽविद्यमानवत्त्वेऽपि 'हरे' इति पदात्परत्वान्नसादेश इति भावः । अग्ने तेजस्विन्निति । इह तेजस्वि॑न्निति विशेषणे परे 'अग्ने' इत्यस्य अविद्यमानवत्त्वाऽभावात्पदात्परत्वात्तेजस्विन्नित्यस्य निघात इति भावः ।

Padamanjari

Up

index: 8.1.73 sutra: नामन्त्रिते समानाधिकरणे सामान्यवचनम्


द्वौ नञौ प्रकृतमर्थं सूचयत इत्याह - कि तर्हि विद्यमानवदेवेति । माणवक जटिलकाध्यापकेति । अत्र जटिलशब्दो माणवकशब्दापेक्षया विशेषवचनः, अध्यापकशब्दापेक्षया तु सामान्यवचन इति द्वयोरप्यविद्यमानवत्वं न भवति । पूर्वस्येत्यादिना प्रतिषेधस्य फलं दर्शयति । देवदतयज्ञदतेति ।'सामान्यवचनं विशेषवचनापेक्षम्' इति वक्ष्यत्युतरसूत्रे, ततश्च यथा यज्ञदतशब्दः समानाधिकरणो न भवति, एवं पूर्वामन्त्रितार्थगतविशेषाकारवचनोऽपि न भवतीति देवदतशब्दोऽपि सामान्यवचनो न भवति, तस्माद् द्व्यङ्गविकलत्वाच्चिन्त्यमेत् । एवं ह्युक्तमिति । तैतिरीयके ब्राह्मणे सहस्रतमीं प्रकृत्य इडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुते - एतानि ते अघ्निये नामानीति । वृतौ त्वन्यथा पाठः शाखान्तरे द्रष्टव्यः ॥