आमन्त्रितं पूर्वमविद्यमानवत्

8-1-72 आमन्त्रितं पूर्वम् अविद्यमानवत् पदस्य अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.72 sutra: आमन्त्रितं पूर्वमविद्यमानवत्


आमन्त्रितं पूर्वमविद्यमानवद् भवति, तस्मिन् सति यत्कार्यं तन्न भवति, असति यत् तद् भवति। कानि पुनरविद्यमानवत्त्वे प्रयोजनानि। आमन्त्रिततिङ्निघातयुष्मदस्मदादेशाभावाः। देवदत्त, यज्ञदत्त इत्यत्र आमन्त्रितस्य पदात् परस्य इति निघातो न भवति। षष्टिकामन्त्रिताद्युदात्तत्वं भवति। देवदत्त पचसि इत्यत्र तिङ्ङन्तिङः 8.1.28 इति निघातो न भवति। देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वम् इत्येवमादिसु युष्मदस्मदादेशा न भवन्ति। पूजायामनन्तरप्रतिषेधः प्रयोजनम्। यावद् देवदत्त पचसि इत्यत्रापि पूजायां नानन्तरम् इत्येव प्रतिषेधो भवति। जात्वपूर्वम् 8.1.47 तियेतत्, देवदत्त जातु पचसि इत्यत्रापि भवति। आहो उताहो चानन्तरम् 8.1.49 इति, आहो देवदत्त पचसि, उताहो देवदत्त पचसि इत्यत्रापि भवति। आम एकान्तरमामन्त्रितमनन्तिके 8.1.55 इति, आम् भो पचसि देवदत्त इत्यत्रापि भवति। आमन्त्रितम् इति किम्? देवदत्तः पचति। पूर्वम् इति किम्? देवदत्त इत्येतस्य आमन्त्रिताद्युदात्तत्वे कर्तव्ये न अविद्यमानवद् भवति। पूर्वत्वम् च परापेक्षम् भवतीति परस्य एव कार्ये स्वनिमित्तेऽन्यनिमित्ते वा तदविद्यमानवद् भवति, न तु स्वकार्ये। देवदत्त पचसि इत्यत्रापि हि आमन्त्रिताद्युदात्तत्वं भवत्येव। इह इमं मे गङ्गे यमुने सरस्वतीति गङ्गेशब्दः पूर्वमानन्त्रितम्, ततः परस्य यमुनेशब्दस्य अनुदात्तत्वे कर्तव्ये स्वयमविद्यमानवत्त्वान् निमित्तं न भवति। मेशब्दस्य निमित्तभावं न प्रतिबध्नाति।

Siddhanta Kaumudi

Up

index: 8.1.72 sutra: आमन्त्रितं पूर्वमविद्यमानवत्


स्पष्टम् । अग्ने॒ तव॒ … । देवास्मान्पाहि । अग्ने॒ नय॑ । अग्न॒ इन्द्र॒ वरु॑ण॒ …। इह युष्मदस्मदोरादेशस्तिङन्तनिघात आमन्त्रितनिघातश्च न । सर्वादा रक्ष देव नः इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । एवं इमं मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः ॥

Balamanorama

Up

index: 8.1.72 sutra: आमन्त्रितं पूर्वमविद्यमानवत्


आमन्त्रितं पूर्वमविद्यमानवत् - आमन्त्रितं पूर्वम् । स्पष्टमिति । अनुवर्तनीयपदान्तराऽभावादिति भावः ।अग्ने तेवेति ।अग्ने तव श्रवो वयः॑ इत्यृचि 'अग्ने' इत्यविद्यमानवत् । देवास्मानित्यत्र देवशब्दोऽविद्यमानवत् ।अग्ने नये॑त्यृचि 'अग्ने' इत्यविद्यमानवत् ।अग्न इन्द्र वरुणे॑त्यृचि 'अग्ने' इत्यविद्यमानवदिति भावः । ततः किमित्यत आह-इहेति । अग्ने तवेत्यत्र देवाऽस्मानित्यत्र च युष्मदस्मदोः ते-नसावादेशौ न भवतः, तव समानित्यनयोः पदात्परत्वाऽभावात्पादादौ स्थितत्वाच्चा ।अग्ने नये॑त्यत्रनये॑ति तिङन्तस्य 'तिङ्ङ्तिङः' इत्यनुदात्तत्वं न भवति अतिङन्तात्पदात्परं तिङन्तं निहन्यते इति हि तदर्थः । इह च 'अग्ने' इत्यतिङन्तस्याऽविद्यमानवत्त्वादतिङन्तात्परत्वाऽभावान्नानुदात्तत्वम् । अग्न इन्द्र वरुणेत्यत्र तुआमन्त्रितस्य चे॑ति सर्वानुदात्तत्वं न भवति, पदात्परमामन्त्रितं निहन्यते इति हि तदर्थः । इह च अग्नेशब्दस्याऽविद्यमानवत्त्वेन पदात्परत्वाऽभावादिन्द्रशब्दस्य नानुदात्तत्वम् । एवं वरुणशब्दस्यापि नानुदात्तत्वं, ततः प्राचीनयोरग्ने इन्द्र इत्यनयोरविद्यमानत्वात् । ननुसर्वदा रक्ष देव नः॑ इत्यत्र कथं नसादेशः, देवेत्यस्याऽविद्यमानबत्त्वादित्यत आह — सर्वदेति ।लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि॒॑प्रतापरूद्र!ते ख्याति॑रित्यादौ तु 'ते' इति विभक्ति प्रतिरूपकमव्ययं, तत्र आमन्त्रितस्याऽविद्यमानवत्त्वाद्युष्मच्छभ्दस्य पादादिस्थत्वात् । एवमिति ।इदं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमँ परुष्णिया॑ इति मन्त्रे सर्वेषां निघात इत्यन्वयः ।आमन्त्रितस्य चे॑त्यनुदात्तत्वमित्यर्थः । सर्वशब्दं विशिनष्टि — यमुने इत्यादिभ्यप्राचीनानामिति । इति आदिर्येशामिति विग्रहः । आदिना सरस्वतिशुतुद्रीत्यनयोग्र्रहणम् । तद्गुणसंविज्ञानो बहुव्रीहिः । 'यमुने' 'सरस्वति' 'शुतुद्रि' इत्येतेषु एकैकस्मात्प्राचीनानां 'गङ्गे' 'यमुने' 'सरस्वति' इत्येषां सर्वेषां निघात इत्यर्थः । शुतुद्रिशब्दस्य त्वनुदात्तत्वं नेत्यविवादं, तस्य द्वितीयपादादिस्थत्वात् ।आमन्त्रितस्य चे॑त्यत्रपदस्य,पदात्,अनुदात्तं सर्वमपादादौ॑ इत्यनुवृत्तेः॑ 'इमं मे' इत्यृचो जगतीच्छन्दस्कतया सरस्वतीत्यन्तप्रथमपादस्य द्वादशाक्षरस्य समाप्ते । ननु 'गङ्गे' इत्यस्यानुदात्तत्वमुचितं, तस्य मे इति पदात्परत्वात्, यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसंभवः, ततः प्राचीनयोर्गङ्गे यमुन#ए इत्यनयोरविद्यमानवत्त्वे पदात्परत्वाऽभावादित्यत आह — आमन्त्रि[नाम]विद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्येति । आमन्त्रितानां मध्ये गङ्गे यमुने इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम् । एवंच 'इत्यादिभ्य' इतिसर्वेषा॑मिति च बहुवचनमनुपपन्नमित्यपास्तम् । क्वचित् पुस्तकेषुयमुने इत्यादिप्राचीनाऽऽमन्त्रिताऽविद्यमानवद्भावेऽपी॑ति पाठो दृश्यते । तत्र आदिना सरस्वतीत्येतदुच्यते । यमुने सरस्वतीत्याभ्यचां प्राचीनयोरामन्त्रितयोरविद्यमानवद्भावेऽपीति सुगममेव । अयं च निघातः पदकाले स्पष्टं श्रूयते ।

Padamanjari

Up

index: 8.1.72 sutra: आमन्त्रितं पूर्वमविद्यमानवत्


किमदमविद्यमानवत् ? इत्याह - तस्मिन्सतीत्यादि । तत्र तस्मिन्सति यत्कार्यं तन्न भवतीत्यत्रोदाहरणमाह - आमन्त्रिततिडनिघातेति । असति च यत्कार्यं तद्भवतीत्यत्रोदाहरणमाह - पूजायामित्यादि । आमन्त्रिताद्यौदातत्वे कर्तव्ये इति । असति पूर्वग्रहणे ठामन्त्रितमविद्यमानवत्ऽ त्युच्यमाने स्वस्याद्यौदातत्वेऽपि षाष्ठिके कर्तव्येऽविद्यमानवत् स्यात्, क इदानीं तस्यावकाशः ? यत्राविद्यमानवद्भावः प्रतिषिध्यते, विकल्प्यते वा; तथा ठपादादौऽ वित्यधिकारात्पादादिरप्यवकाशः - उषो नो अधषु हवा व्युच्छनन्, नस्भावो ह्यत्राविद्यमानवद्भावादेव भवति; इन्द्र त्वा वृषभं वयम्, त्वादेशो भवति । एवं तु इन्द्र पिब तुल्यं सुतो मदाय, इन्द्र पिब वृषभूतस्य वृष्णः, अग्ने याहि शस्त्रिभिः, वायो याहि शिवादिव - इत्यादौ तिङ्निघातः प्राप्नोति ? कर्तव्योऽत्र यत्नः, उक्तं हि पुरस्तात् - ठापादपरिसमाप्तेरपादादावित्यधिकारःऽ इति । यदि ठामन्त्रितं पूर्वमविद्यमानवत्ऽ देवदत पचसीत्यत्र पचसीत्येतदपेक्षवा देवदतशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवत्वे सति आमन्त्रिताद्यौदातत्वं न स्यादित्यत आह - पूर्वत्वं चेति । पूर्वशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रति पूर्वत्वं तत्कार्यं प्रत्येवाविद्यमानवत्वम्, न स्वकार्यं प्रति; तेन नायं दोष इत्यर्थः । कार्यशब्देनैतद्दर्शयति - अविद्यमानवत् कार्यमत्रातिदिश्यते । तत्र पूर्वशब्दस्य सम्बन्धिशब्दत्वेन परस्य कार्ये कर्तव्य इत्येतावदाश्रीयते, न तु परं प्रत्यविद्यमानवत्; पूर्वं तु प्रति विद्यमानवदित्यर्थ इति स्यात् । इमं मे गङ्गे यमुने सरस्वतीत्यत्र गङ्गेशब्दस्य यमुनेशब्दं प्रत्येवाविद्यमानवत्वं न मेशब्दं प्रतीति व्यवधानाद् यमुनेशब्दस्य निघातं प्रति मेशब्दो निमितं न स्यात् । यथोपदर्शिते त्वर्थे, परस्य कार्ये कर्तव्ये इत्येतावतत्कार्यं स्वनिमितमन्यनिमितं वेति विशेषाभावाद् मेशब्दापेक्षेऽपि निघाते गङ्गेशब्दस्याविद्यमानवत्वं सिध्यति । तदेतत् स्वनिमितेऽन्यनिमिते चेत्यत्र सूचितम् । तदेवमुक्तं दर्शयति - इहेत्यादि । गङ्गेशब्दोऽविद्यमानवत्वात्स्वयं निमितं न भवतीत्वेतावत्, न तु मेशब्दस्य निमितभावं प्रतिबध्नातीत्यर्थः । परं प्रत्यविद्यमानवद्भवतीत्याश्रीयमाणे हि तथा स्यात् । ननु वत्करणमन्तरेणापि'गोतो णित्' इत्यादावतिदेशो दृश्यते, तत्किमत्र वत्करणेन ? नन्वसति वत्करणे'पूर्वमामन्त्रितमविद्यमानम्' इत्युच्यमाने पूर्वस्यामन्त्रतस्य निवृत्तिः स्यात् ? नैष दोषः; अर्थप्रत्ययनाय शब्दप्रयोगादनिवृतेऽर्थे शब्दनिवृत्यभावात् । अथापि परप्रयोगो भवतु, पूर्वप्रयोगो मा भूदित्यर्थः कल्पेत ? तथापि राजदन्तादिषु परमामन्त्रितं वेति वक्तव्यं स्यात् । परमेवामन्त्रितं भवति, न पूर्वमित्यर्थः । तदेवमन्तरेणापि वतिमतिदेशः सिद्धः ? इदं तर्हि प्रयोजनम् - स्वाश्रयमपि यथा स्यात् - आं बो देवदत ठाम एकान्तरमामन्त्रितमनन्तिकेऽ इत्येकान्तरता यथा स्यात् । एकवचनान्तं ह्युतरसूत्रस्य विषयः, बहुवचनान्ते तु'विभाषितं विशेषवचने बहुवचनम्' इति पक्षे निघातप्रसङ्गः । यद्यप्यतिदेशिककार्याविरुद्धं स्वाश्रयमतिदेशेप्यवसत्यपि वत्करणे भवति, इह तु वत्करणाद्यत्नाद्विरुद्धमपि क्वचित्प्राप्यते । अविद्यमानवत्वविरोधिनी ह्यएकान्तरता । व्याख्यानाच्चातिप्रसङ्गो नोद्भावनीयः ॥