8-1-67 पूजनात् पूजितम् अनुदात्तं काष्ठादिभ्यः पदस्य पदात् अनुदात्तं सर्वम् अपादादौ क्षियायाम्
index: 8.1.67 sutra: पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः
पूजनेभ्यः काष्ठादिभ्यः उत्तरपदं पूजितमनुदात्तं भवति। काष्ठ काष्ठाध्यापकः। काष्ठाभिरूपकः। दारुण दारुणाध्यापकः। दारुणाभिरूपकः। अमातापुत्र अमातापुत्राध्यापकः। अयुत अयुताभिरूपकः। अयुताध्यापकः। अद्भुत अद्भुताध्यापकः। अनुक्त अनुक्ताध्यापकः। भृश भृशाध्यापकः। घोर घोराध्यापकः। परम परमाध्यापकः। सु स्वध्यापकः। अति अत्यध्यापकः। मलोपश्च। इति वार्तिककारमतम्। मयूरव्यंसकादित्वात् समासः। समासे च एतदनुदात्तत्वम्। समासान्तोदात्तत्वापवाद इष्यते। दारुणमध्यापकः इत्येवमादिषु न भवति। मलोपश्च इत्यनेन अप्ययम् एव विषय आख्यायते, यत्र विभक्तेरभावात् मकारो न श्रूयते तत्र औदात्तत्वम् इति। असमासे हि मलोपो न एव इष्यते। दारुणंधीते दारुणमध्यायकः इति। पूजनातित्येव पूजितपरिग्रहे सिद्धे पूजितग्रहणमनन्तरपूजितप्रतिपत्त्यर्थं। एतदेव ज्ञापकम् इह प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयते इति। तथा च यद्वृत्तान् नित्यम् 8.1.66 इत्यत्र उदाहृतम्। अनुदात्तम् इति वर्तमाने पुनरनुदात्तग्रहणम् प्रतिषेधनिवृत्त्यर्थम्।
index: 8.1.67 sutra: पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः
पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः ।<!मलोपश्च वक्तव्यः !> (वार्तिकम्) ॥ दारुणाध्यापकः । अज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते । नेह । दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमी निर्देशेऽपि नानन्तर्यमाश्रीयत इति ।
index: 8.1.67 sutra: पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः
'काष्ठादिभ्यः' इति वार्तिके दृष्ट्ंअ सूत्रावयवत्वेन पठितत्वातदनुरोधेन पूजनादित्येकवचनं बहुवचनस्थान इति व्याचष्टे - पूजनेभ्यः काष्ठादिभ्य इति । उतरपदमिति । उतरसूत्रे तिङ्ग्रहणादस्य च सूत्रस्य समासविषयत्वात्सुबन्तमिति द्रष्टव्यम् । काष्ठादयश्चैतेऽद्भुतपर्यायाः पूजनवचना भवन्ति, तत्र येषां वृत्तिविषय एवाद्भुतपर्यायत्वममातापुत्रादीनां तेप्वन्यपदेन विग्रहः । काष्ठाध्यापक इति क्रियाविशेषणम् । काष्ठशब्दो द्वितीयान्तः समस्यते । कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणेपु न भवति, धात्वर्थं प्रति यत्कर्म तत्रैव षष्ठीः, कर्तृपदेन साहचर्यात् । यो हि धात्वर्थं प्रति कर्ता तत्र षष्ठी, तत्साहचर्यात् कर्मापि तादृशमेव गृह्यते । विशेषणं तु धात्वर्थेन समानाधिकरणत्वान्न तं प्रति कर्म । सर्वथा क्रियाविशेषणान्न षष्ठी भवति, अत एव मलोप इति वक्ष्यते । षष्ठ।लं सत्यां मकाराभावादनुपपन्नमेततस्यात् । कथं पुनः कर्तृप्रधाने कृदन्ते गुणभूतायाः क्रियाया विशेषणेन सम्बन्धः, साधनसम्बन्धवदुपपद्यते; तद्यथा - ग्रामं गत इत्यादौ गुणभूताया अपि क्रियायाः साधनेन योगः, तथा विशेषणेनापि नानुपपन्नः । काष्ठाभिरूपक इति । आभिरूप्यं काष्ठेन विशेष्यत इति नपुंसकप्रथमान्तस्य समासः । एवं सर्वत्र प्रवृत्तिनिमितमात्रेण काष्ठादीनामन्वयाद् द्रव्यवाचिभिः सामानाधिकरण्याभावात् मयूरव्यंसकादित्वमाश्रितम् । समासे चेत्यादि । चकारोऽवधारणे, यदि समासे एवैतदिष्यते, कथं वार्तिककारेणोक्तम् - पूजितस्यानुदातत्वे काष्ठादिग्रहणं मलोपश्चेति; न हि समासे तेषामन्त्यो मकारः सम्भवति, विभक्तेर्लुप्तत्वात् ? इत्यत आह - मलोपश्चेत्यनेनापीति । कथं पुरथं विषयोऽनेनाख्यायते ? अत आह - यत्रेति । समासे हि विभक्तेरभावान्मकारो न श्रूयते अयमेव लोप इति । किं पुनः कारणमेवं काशकुशावलम्बनेन वातिकं व्याख्यायते ? अत आह - असमासे हीति । अन्ये त्वाहुः - यदि समास एवैतदभिमतमभविष्यत्'समासे' इत्येवावक्ष्यत्; मलोपवचनातु वाक्यविषयमेवैतत् । दारुणमध्यापक इत्यादिकं तु रूपं यदीष्यते विकल्पेन मलोपो वक्तव्य इति । पूजनादित्येव पूजितपरिग्रहे सिद्ध इति । पूजनस्य पूजतापेक्षत्वादिति भावः । अनन्तरपूजितप्रतिपत्यर्थमिति ।'पूजनात्पूजितम्' इति सूत्रे सामान्यगतमानन्तर्य विशेषाणां विज्ञायत इति भावः । कथं पुनः पञ्चमीनिर्देशे व्यवहितस्य प्रसङ्गः ? इत्याह - एतदेवेति । ज्ञापनस्य प्रयोजनमाह - तथा चेति । अनुदात इति वर्तमान इत्यादि । प्रकृतं ह्यनुदातग्रहणम्'न लुट्' इत्यादिना प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृतौ प्रतिषेधोऽप्यनुवर्तेत । तत्र यद्यप्यस्य योगस्य समासविषयत्वातादृशो विषयो न सम्भवति, यत्रामन्त्रितादौ निघातः प्रतिषिध्यते; तथापि'कुत्सने च सुपि' इत्यादौ उतरत्र प्रतिषेध एव स्यात् । तस्मातन्निवृत्यर्थं पुनरनुदातग्रहणम् ॥