8-1-65 एकान्याभ्यां समर्थाभ्याम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा क्षियायाम् विभाषा च्छन्दसि
index: 8.1.65 sutra: एकान्याभ्यां समर्थाभ्याम्
एक अन्य इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये। प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम्। जिन्वति इत्येतत्पक्षे न निहन्यते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति। अत्ति इत्येतत्पक्षे न निहन्यते। समर्थाभ्याम् इति किम्? एको देवानुपातिष्ठत्। एक इति सङ्ख्यापदम् एतत्, अन्यार्थे न वर्तते। एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्, व्यभिचारित्वात् तस्य।
index: 8.1.65 sutra: एकान्याभ्यां समर्थाभ्याम्
आभ्यां युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति (तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्ति॑) । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ।
index: 8.1.65 sutra: एकान्याभ्यां समर्थाभ्याम्
समौ तुल्यावर्थौ ययोस्तौ समर्थौ, शकन्ध्वादिषु दर्शनात्पररूपत्वम् । निपातनाद्वाऽन्तलोपः । परस्परं समानार्थता न; तिङ्न्तेन असम्भवात् । तिङ्न्तेन सङ्गताभ्यामित्ययं त्वर्थो न भवति,'चवायोगे प्रथमा' इत्यतो योगग्रहणानुवृतेरेवास्यार्थस्य सिद्धत्वात् । जिन्वतीति । जिविः प्रीणानार्थः, इदित्वान्नुम्, लट्तिप्शपः । चाकशीतीति । काशिना समानार्थः कशिः प्रकृत्यन्तरमस्तीत्युक्तम्, तस्यैतद्यङ्लुकि रूपम् । एकशब्दस्य व्यवस्थार्थं चेति । अतस्तस्यैव प्रत्युदाहरणं दर्शितम्, नान्यशब्दस्येति भावः । व्यभिचारित्वातस्येति । एकशब्दो ह्यन्याथ व्यभिचरतीति । नानार्थो ह्ययमिति हि ठेको गोत्रेऽ इत्यत्र दसितम् । तत्रासति समर्थग्रहणेऽन्यशब्देन भिन्नार्थस्यापि ग्रहणप्रसङ्गः । न च साहचर्यमत्र प्रकरणे व्यवस्थापकमिति'निपातैर्यद्यदिहन्त' इत्यत्रावोचाम ॥