8-1-64 वैवाव इति च च्छन्दसि पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा क्षियायाम् विभाषा
index: 8.1.64 sutra: वैवावेति च च्छन्दसि
वै वाव इत्येताभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये। अहर्वै देवानामासीद् रात्रिरसुराणाम्। बृहस्पतिर्वै देवानां पुरोहित आसीच्छण्डामर्कावसुराणाम्। वाव अथं वाव हस्त आसीत्, नेतर आसीत्।
index: 8.1.64 sutra: वैवावेति च च्छन्दसि
अहर्वै देवानामासीत् । अयं वाव हस्त आसीत् ।