8-1-61 अह इति विनियोगे च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा क्षियायाम्
index: 8.1.61 sutra: अहेति विनियोगे च
अह इत्यनेन युक्ता प्रथमा तिङ्विभ्क्तिर्नानुदात्ता भवति विनियोगे गम्यमाने, चशब्दाद् क्षियायां च। नानाप्रयोजनो नियोगो विनियोगः। त्वमह ग्रामं गच्छ। त्वमह अरण्यं गच्छ। क्षियायाम् स्वयमह रथेन याति 3, उपाध्यायं पदातिं गमयति। स्वयमह ओदनं भुङ्क्ते 3, उपाध्यायं सक्तून् पाययति। पूर्ववन्निघातप्रतिषेधः, प्लुतश्च।
index: 8.1.61 sutra: अहेति विनियोगे च
अहयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता नानाप्रयोगे नियोगेक्षियायां च । त्वमह ग्रामं गच्छ । क्षियायाम् । स्वयमहरथेन याति3 उपाध्ययं पदातिं नयति ।
index: 8.1.61 sutra: अहेति विनियोगे च
नानाप्रयोजन इति । अनेक प्रयोजनो नियोगः उ प्रेषणम् । प्लुतश्चेति । स पुनः क्षियायां क्षियाहेतुकः, विनियोगे प्रैषहेतुकः ॥