हेति क्षियायाम्

8-1-60 ह इति क्षियायाम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा

Kashika

Up

index: 8.1.60 sutra: हेति क्षियायाम्


ह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिः नानुदात्ता भवति क्षियायां गम्यमानायाम्। क्षिया धर्मव्यतिक्रमः, आचारभेदः। स्वयं ह रथेन याति 3, उपाध्यायं पदातिं गमयति। स्वयं ह ओदनं भुङ्क्ते 3, उपाध्यायं सक्तून् पाययति। प्रथमस्य तिङन्तस्य अत्र निघातः प्रतिषिध्यते। क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् 8.2.104 इति च प्लुतो भवति।

Siddhanta Kaumudi

Up

index: 8.1.60 sutra: हेति क्षियायाम्


हयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता धर्मव्यतिक्रमे । स्वयं हरथेन याति 3 उपाध्यायं पदातिं गमयति3 । क्षियाशीः-<{SK3623}> इति प्लुतः ।

Padamanjari

Up

index: 8.1.60 sutra: हेति क्षियायाम्


आचारभेदः उ आचारोल्लङ्घनम् । उदाहरणे - उपाध्याये पदातौ गच्छति शिष्यस्य रथेन गमनं प्रतिषिद्धम् - इत्याचारभेदः ॥