8-1-59 चवायोगे प्रथमा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
index: 8.1.59 sutra: चवायोगे प्रथमा
अगतेः इति पूर्वसूत्रे च अनुकृष्टम् इत्यत्र नानुवर्तते। च, वा इत्येताभ्यां योगे प्रथमा तिङविभक्तिर्नानुदात्ता भवति। गर्दर्भाश्च कालयति, वीणां च वादयति। गर्दभान् वा कालयति, वीणां वा वादयति। योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधो यथा स्यातिति। प्रथमाग्रहणम् द्वितीयादेः तिङन्तस्य मा भूतिति। चवायोगो हि द्विसमुच्चये विकल्पे च सति भवति, स च अनेकस्य धर्म इति।
index: 8.1.59 sutra: चवायोगे प्रथमा
चवेत्याभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातितीमहे (इ॒तो वा॑ सा॒तिमीम॑हे) । उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ।
index: 8.1.59 sutra: चवायोगे प्रथमा
अगतेरिति । पूवसूत्र इत्यादि । अत एव पूर्वसूत्रे प्रत्युदाहरणावसर उक्तम् - प्रथमस्यात्र तिङ्न्तस्य चवायोगे प्रथमेति निघातः प्रतिषिध्यत एवेति । प्रथमेति स्त्रीलिङ्गस्य निर्वाहमाह - प्रथमा तिङ्विभक्तिरिति । प्रथमाग्रहणव्यावर्त्यस्य द्वितीयादेः सम्भवमाह - चवायोगो हीति ॥