प्रसमुपोदः पादपूरणे

8-1-6 प्रसमुपोदः पादपूरणे सर्वस्य द्वे

Kashika

Up

index: 8.1.6 sutra: प्रसमुपोदः पादपूरणे


प्र समुप उतित्येतषां पादपूरणे द्वे भवतो द्विर्वचनेन चेत् पादः पूर्वते। प्रप्रायमग्निर्भरतस्य शृण्वे। संसमिद्युवसे वृषन्। उपोप मे परा मृश किं नोदुदु हर्षसे दातवा उ। पादपूरणे इति किम्? प्र देवं देव्या धिया। सामार्थ्याच् छन्दस्येव एतद् विधानम्। भाषायामनर्थकं स्यात्, प्रयोगाभावात्।

Siddhanta Kaumudi

Up

index: 8.1.6 sutra: प्रसमुपोदः पादपूरणे


एषां द्वे स्तः पादपूरणे । प्रपायमग्निः । संसमिद्युवसे (संसमिद्यु॑वसे) । उपोप मे परामृश (उपो॑प मे परा॑मृश) । किं नोदुदु हर्पसे (किं नोदु॑दु हर्पसे) ।