चादिषु च

8-1-58 चादिषु च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अगतेः

Kashika

Up

index: 8.1.58 sutra: चादिषु च


चादिषु च परतः तिङन्तमगतेः परं नानुदात्तं भवति। चादयः न चवाहाहैवयुक्ते 8.1.24 इत्यत्र ये निर्दिष्टाः, ते इह परिगृह्यन्ते। चशब्दे तावत् देवदत्तः पचति च खादति च। वा देवदत्तः पचति वा खादति वा। ह देवदत्तः पचति ह खादति ह। अह देवदत्तः पचत्यह खादत्यह। एव देवदत्तः पचत्येव खादत्येव। अगतेरित्येव, देवदत्तः प्रपचति च प्रखादति च प्रखादति च। प्रथमस्यात्र तिङन्तस्य चवायोगे प्रथमा इति निघातः प्रतिषिध्यते एव, परं तु निहन्यते।

Siddhanta Kaumudi

Up

index: 8.1.58 sutra: चादिषु च


चवाहाहैवेषु तिङन्तं नानुदात्तम् । देवः पचति च खादति च । अगतेरित्येव । देवः प्रपचति च । प्रखादति च । प्रथमस्य चवायोगे <{SK3966}> इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव ।

Padamanjari

Up

index: 8.1.58 sutra: चादिषु च


त इह गृह्यन्त इति । प्रत्यासतेः ।'चादयो' सत्वेऽ इत्यत्र येषां ग्रहणं ते विप्रकृष्टः ।'समुच्चयो विकल्पश्चानेकस्य धर्मः' इत्युतरसूत्रे वक्ष्यति, अतः खादति चेत्यस्योपन्यासः । न त्वस्य निघातप्रसङ्गः; नानावाक्यत्वात् । खादति हेत्यादेस्तु प्रक्रमाभेदायोपन्यासः । परंतु निहन्यत एवेति । प्रशब्दात्समानवाक्यगतात् पदात्परत्वात् ॥