आम एकान्तरमामन्त्रितमनन्तिके

8-1-55 आम एकान्तरम् आमन्त्रितम् अनन्तिके पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.55 sutra: आम एकान्तरमामन्त्रितमनन्तिके


आमः उत्तरम् एकपदान्तरमामन्त्रितान्तमनन्तिके नानुदात्तं भवति। आम् पचसि देवदत्त 3। आम् भो देवदत्त 3। भो इत्यामन्त्रितान्तमपि, नामन्त्रिते समानाधिकरणे सामान्यवचनम् इति नाविद्यमानवद् भवति। आमः इति किम्? शाकं पचसि देवदत्त 3। एकान्तरम् इति किम्? आम् प्रपचसि देवदत्त 3। आमन्त्रितम् इति किम्? आम् पचति देवदत्तः। अनन्तिके इति किम्? आम् देवदत्त। आम एकान्तरमामन्त्रितं यत् तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते। तदुभयमनेन क्रियते इति केचिदाहुः। प्लुतोदात्तः पुनरसिद्धत्वान् न प्रतिषिध्यते। अपरेषां दर्शनम्, अनन्तिके इत्यनेन यन् न दूरं न सन्निकृष्टं तत् परिगृह्यते, तेन अस्मिन्नेकद्श्रुतेः प्राप्तिरेव न अस्ति, प्लुतोदात्तोऽपि नोदाहर्तव्यः इति।

Siddhanta Kaumudi

Up

index: 8.1.55 sutra: आम एकान्तरमामन्त्रितमनन्तिके


आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्त3 । एकान्तरं किम् । आम् प्रपचसि देवदत्त3 । आमन्त्रितं किम् । आम् पचति देवदत्तः । अनन्तिके किम् । आम् पचसि देवदत्त ।

Padamanjari

Up

index: 8.1.55 sutra: आम एकान्तरमामन्त्रितमनन्तिके


अन्तरयतीत्यन्तरमु व्यवधायकम् । एकमन्तरं यस्य तदेकान्तरम्, उदाहरणे निघाते प्रतिषिद्धे षाष्ठिकमाद्यौदातत्वम्,'दूराद्धूते च' इति प्लुतः; भवच्छब्दस्य'विभाषा भवद्भगवदघवताम्' इति रुत्वम्, अवशब्दस्य च ओकारः,'भोभगो' इत्यादिना यत्वम्, तस्य'हलि सर्वेषाम्' इति लोपः । ननु च ठामन्त्रितं पूर्वमविद्यमानवत्ऽ इति भोः शब्दस्याविद्यमानत्वादेकान्तरता नोपपद्यते ? अत आह - भो इत्येतदिति । तदुभयमप्यनेन क्रियत इति । कथं पुनरप्रकृताया असंशब्दितायाश्चैकश्रुतेः प्रतिषेधः शक्यो विज्ञातुम् ? उच्यते; नञत्र विपक्षवचनः, अधर्मानृतादिवत्, अन्तिकविरुद्धमनन्तिकम्, दूरमित्यर्थः, तत्र चैकश्रुतिरुच्यते, ततश्च पचसि देवदतेत्यादावन्तिके सावकाशमामन्त्रितनिघातं बाधित्वा एकश्रुतिः प्राप्नोति, सा तावत्प्रतिषिद्ध्यते, ततोऽपवादे प्रतिषिद्ध उत्सर्गभूतो निघातः प्राप्नोति, सोऽपि प्रतिषिध्यते, एकश्रुतिमात्रप्रतिषेधे हि तत्रैवायं ब्रूयात् - नाम एकान्तरमिति । एवं हि ठामन्त्रितमनन्तिकेऽ इति च न वक्तव्यं भवति, सोऽयमेवं सिद्धे यन्निघातप्रकरणे इदं ब्रवीति तेन विजानीमः - निघातोऽपि प्रतिषिध्यत इति । केवलस्य निघातस्येकश्रुत्या बाधितस्य प्रतिषेधोऽनर्थक इति सामर्थ्यादुभयोः प्रतिषेधः । ननु चैकश्रुतिरपि देवदता3 आगच्छेत्यादौ सावकाशा कथमां भो देवदत इत्यादौ निघातस्य बाधिका, प्रत्युत परत्वादेकश्रुतेर्निघात एव बाधक इति तस्यैवात्र प्रसङ्ग इति प्रतिषेधोऽपि तस्यैव न्याय्यः, तस्य च प्रतिषेधे एकश्रुतिः स्यादेव ? अत्राहुः - पदद्वयमात्रनिबन्धनत्वादन्तरङ्गो निघातः पूर्वं प्रवर्तते, ततो दूरात्सम्बोधनमधिकं निमितमपेक्षमाणैकश्रुतिरिति सैवानन्तरं प्राप्नोति, तां तावद्वाधते पूर्वोक्तेन न्यायेन निघातमपीति सुष्ठूअक्तम् - तदुभयमनेन क्रियत इति । यथैव तर्हि एकश्रुतिर्बाध्यते, तथैव प्लुतोदातोऽपि बाध्येत ? अत आह - प्लुतोदातः पुनरिति । अपरेषामिति । ते मन्यन्ते - सादृश्येऽत्र नञ्, न विपेक्षे; अन्यथा दूर इत्येव ब्रूयादिति प्राप्तिरेव नास्ति, अदूरत्वात् । कथं तर्हि प्लुत उदाह्रियते ? अत आह - प्लुतोऽपीति ॥