8-1-54 हन्त च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ लोट् विभाषितं सोपसर्गम् अनुत्तमम्
index: 8.1.54 sutra: हन्त च
पूर्वं सर्वमनुवर्तते गत्यर्थलोटं वर्जयित्वा। हन्त इत्यनेन युक्तं लोडन्तं सोपसर्गमुत्तमवर्जितं विभाषितं नानुदात्तम् भवति। हन्त प्रविश, प्रविश। हन्त प्रशाधि, प्रशाधि। सोपसर्गम् इत्येव, हन्त कुरु। निपातैर्यद्यदिहन्त इति नित्यमत्र निघातप्रतिषेधो भवति। अनुत्तमम् इत्येव, हन्त प्रभुनजावहै। हन्त प्रभुनजामहै।
index: 8.1.54 sutra: हन्त च
हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । निपात्रैर्यद्यदि <{SK3967}> इति निघातप्रतिषेधः । अनुत्तमं किम् । हन्त प्रभुञ्जावहै ।