8-1-53 विभाषितं सोपसर्गम् अनुत्तमम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ गत्यर्थलोटा चेत् कारकं सर्वान्यत् लोट्
index: 8.1.53 sutra: विभाषितं सोपसर्गमनुत्तमम्
पूर्वं सर्वमनुवर्तते। प्राप्तविभाषा इयम्। लोडन्तं सोपसर्गमुत्तमवर्जितं गत्यर्थलोओता युक्तं तिङन्तं विभाषितं नानुदात्तम् भवति, न चेत् कारकं सर्वान्यद् भवति। आगच्छ देवदत्त, ग्रामं प्रविश, प्रविश। आगच्छ देवदत्त, ग्रामं प्रशाधि, प्रशाधि। सोपसर्गम् इति किम्? आगच्छ देवदत्त, ग्रामं पश्य। अनुत्तमम् इति किम्? आगच्छानि देवदत्त, ग्रामं प्रविशानि।
index: 8.1.53 sutra: विभाषितं सोपसर्गमनुत्तमम्
लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् । आगच्छ देव ग्रामं प्रविश । सोपसर्गं किम् । आगच्छ देव ग्रामं पश्य । अनुत्तमं किम् । आगच्छानि देव ग्रामं प्रविशानि ।