विभाषितं सोपसर्गमनुत्तमम्

8-1-53 विभाषितं सोपसर्गम् अनुत्तमम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ गत्यर्थलोटा चेत् कारकं सर्वान्यत् लोट्

Kashika

Up

index: 8.1.53 sutra: विभाषितं सोपसर्गमनुत्तमम्


पूर्वं सर्वमनुवर्तते। प्राप्तविभाषा इयम्। लोडन्तं सोपसर्गमुत्तमवर्जितं गत्यर्थलोओता युक्तं तिङन्तं विभाषितं नानुदात्तम् भवति, न चेत् कारकं सर्वान्यद् भवति। आगच्छ देवदत्त, ग्रामं प्रविश, प्रविश। आगच्छ देवदत्त, ग्रामं प्रशाधि, प्रशाधि। सोपसर्गम् इति किम्? आगच्छ देवदत्त, ग्रामं पश्य। अनुत्तमम् इति किम्? आगच्छानि देवदत्त, ग्रामं प्रविशानि।

Siddhanta Kaumudi

Up

index: 8.1.53 sutra: विभाषितं सोपसर्गमनुत्तमम्


लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् । आगच्छ देव ग्रामं प्रविश । सोपसर्गं किम् । आगच्छ देव ग्रामं पश्य । अनुत्तमं किम् । आगच्छानि देव ग्रामं प्रविशानि ।