लोट् च

8-1-52 लोट् च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ गत्यर्थलोटा चेत् कारकं सर्वान्यत्

Kashika

Up

index: 8.1.52 sutra: लोट् च


लोडन्तं तिङन्तं गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। लोडन्तयोरेकं कारकं यदि भवति इत्यर्थः। आगच्छ देवदत्त, ग्रामं पश्य। आगच्छ विष्णुमित्र, ग्रामं शाधि। आगम्यतां देवदत्तेन, ग्रामो दृश्यतां यज्ञदत्तेन। गत्यर्थानाम् इत्येव, पच देवदत्तौदनम्, भुङ्क्ष्व एनम्। लोटा इत्येव, आगच्छेः देवदत्त ग्रामम्, पश्य एनम्। न चेत् कारकं सर्वान्यतित्येव, आगच्छ देवदत्त ग्रामम्, पश्यतु एनम् यज्ञदत्तः। सर्वग्रहणानुवृत्तेस्तु इह भवत्येव, आगच्छ देवदत्त ग्रामम् त्वं चाहं च पश्याव। पृथग्योगकरणमुत्तरार्थम्।

Siddhanta Kaumudi

Up

index: 8.1.52 sutra: लोट् च


लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । गत्यर्थेति किम् । पच देवौदनं भुङ्क्ष्वैनम् । लोट् किम् । आगच्छ देव ग्रामं पश्यसि । न चेत्कारकं सर्वान्यदित्येव । आगच्छ देव ग्रामं त्वं चाहं च पश्यावः । योगविभाग उत्तरार्थः ।

Padamanjari

Up

index: 8.1.52 sutra: लोट् च


शाधीति । शार्सेर्लोट्, सिप्, सिपो हिः,'शा हौ' इति शादेशः, तस्यासिद्धत्वात् झल्लक्षणं धित्वम् । प्रशाधीति प्रायेण पाठः, स न युक्तः; सोपसर्गत्वेनोतरसूत्रविषयत्वात् । पृथग्योगकरणमुतरार्थमिति । उतरो विकल्पो लोट एव यथा स्यात्, लृटो मा भूदिति ॥