गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत्

8-1-51 गत्यर्थलोटा लृट् न चेत् कारकं सर्वान्यत् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.51 sutra: गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत्


गमिना समानार्था गत्यर्थाः। गत्यर्थानां लोट् गत्यर्थलोट्। तेन गत्यर्थलोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति, न चेत् कारकम् सर्वान्यद् भवति। यत्र एव कारके कर्तरि कर्मणि वा लोट्, तत्र एव यदि लृडपि भवति इत्यर्थः। कर्तृकर्मणी एव अत्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते, न करणादि कारकान्तरम्। आगच्छ देवदत्त ग्रामम्, द्रक्ष्यसि एनम्। आगच्छ देवदत्त ग्रामम्, ओदनं भोक्ष्यसे। उह्रन्तां देवदत्तेन शालयः, तेन एव भोक्ष्यन्ते। उह्रन्तां देवदत्तेन शालयः, यज्ञदत्तेन भोक्ष्यन्ते। गत्यर्थग्रहणं किम्? पच देवदत्त ओदनम्, भोक्ष्यसे एनम्। लोटा इति किम्? आगच्छेः देव्दत्त ग्रामम्, द्रक्ष्यसि एनम्। लृटिति किम्? आगच्छ देवदत्त ग्रामम्, पश्यसि एनम्। न चेत् कारकम् सर्वान्यतिति किम्? आगच्छ देवदत्त ग्रामम्, पिता ते ओदनं भोक्ष्यते। उह्रन्तां देवदत्तेन शालयः, सक्तवः तेन पास्यन्ते। सर्वग्रहणम् किम्? आगच्छ देवदत्त ग्रामम्, त्वं चाहं च द्रक्ष्यावः एनम् इत्यत्रापि निघातप्रतिषेधो यथा स्यात्। लृडन्तवाच्ये हि सर्वस्मिन् कारके अन्यस्मिन् न भवितव्यम्, इह तु यत् लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेन उच्यते इति।

Siddhanta Kaumudi

Up

index: 8.1.51 sutra: गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत्


गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तं यत्रैव कारके लोट् तत्रैव लृडपि चेत् । आगच्छ देव ग्रामं द्रक्ष्यस्येनम् । उह्यन्तां देवदत्तेन शालयो रामेण बोक्ष्यन्ते । गत्यर्थे किम् । पच देव ओदनं भोक्ष्यसेऽन्नम् । लोटा किम् । आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् । लृट् किम् । आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम् । आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते । सर्वं किम् । आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते ।

Padamanjari

Up

index: 8.1.51 sutra: गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत्


गमिना समानार्था गत्यर्था इति । अर्थप्रदर्शनमेतत्, गतिरर्थो येषामिति तु विग्रहः, गत्यर्थलोटा युक्तमिति योगः, पुनरर्थद्वारको निमितनिमितिभावः, लोडन्तवाच्यं हि निमितं लृडन्तवाच्यस्य । न चेत्कारकं सर्वंमन्यद्भवतीति । सर्वं चेत्कारकमन्यत्, तदा निघातप्रतिषेधो न भवतीति भावः । अत्र - लोडन्ते च लृडन्ते च यावत्किञ्चन कारकम् । कृह्यएत यदा तत्सर्वं वाच्यावाच्यविवेकतः ॥ तदेहापि तर्हि प्राप्नोति - 'वह ब्राह्मण शालींस्त्वं पितैतांस्तव भोक्ष्यते' इति ? यत्र हि सर्वं भिद्यते, तत्रैव न भवितव्यम्, यथा वृतावुपन्यस्तयोः प्रत्युदाहरणयोः । न चात्र भिद्यते सर्वमभेदाच्छालिकर्मणः । अथायमर्थः स्यात् - सर्वस्मिन्कारकेऽनन्यस्मिन्नघातप्रतिषेधः, न तु क्वचिदपि भिन्न इति तदेहापि न स्यात् - आगच्छ देवदत ग्राममोदनं भोक्ष्यस इति, भिद्यते ह्यत्र कर्म, तस्माद्व्याख्येयमेतत् ? तत्राह - यत्रैवेति । एवकारेण वाच्यव्यतिरिक्तस्य निरासः, न तु सर्वस्यानन्यत्वं विवक्षितम्, तत्स्पष्टीकृतम् । कर्तृकर्मणी एवेति । एतच्च प्रत्यासतेर्लभ्यते, प्रत्यासन्नं हि ततस्य, यतेनैवाभिधीयते । उदाहरणेषु प्रथमतृतीययोः सर्वमनन्यत् । द्रक्ष्यसीत्यस्य तु निघातप्रसङ्गश्चिन्त्यः; नानावाक्यत्वात्, द्वितीयचतुर्थयोर्वाच्यमात्रं वहेर्गुणभूतगमनाभिप्रायं गत्यर्थत्वम्, प्रापणार्थस्त्वयम् । तथा च - 'नीवह्यएर्हरतेश्चापि गत्यर्थानां तथैव च' । इति भेदेन गणनं कृतम् । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कथमिहाभिन्नं कारकम् ? शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वाददोषः । आगच्छेरिति । लिङ्यं न लेट् । पश्यतीति । लडयं न लृट्, प्रत्युदाहरणयोः सर्वमन्यत् । कारकशब्देनापि सूत्रे कारकव्यक्तिरेवाश्रीयते, तेन कर्तृकर्मत्वाभेदेऽपि व्यक्तिभेदात् कारकभेदः - त्वं चाहं च द्रक्ष्याव इति । अक्रियमाणे सर्वग्रहणे यत्र वाच्यं न भिद्यते तत्रैव भवितव्यम्, इह च भिद्यते वाच्यम् - एकत्रैकम्, अपरत्र द्वयमिति निघातप्रतिषेधो न स्यात् । क्रियमाणे तु सर्वग्रहणे यथा सिध्यति, तथा दर्शयति - लृडन्तवाच्ये हीति ॥