शेषे विभाषा

8-1-50 शेषे विभाषा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ आहो उताहो

Kashika

Up

index: 8.1.50 sutra: शेषे विभाषा


आहो उताहो इत्येताभ्यां युक्तं तिङन्तं नानुदात्तम् शेषे विभाषा भवति। कश्च शेषः? यदन्यदननतरात्। आहो देवदत्तः पचति, पचति। उताहो देवदत्तः पचति, पचति। आहो देवदत्तः पठति, पठति। उताहो देवदत्तः पठति, पठति।

Siddhanta Kaumudi

Up

index: 8.1.50 sutra: शेषे विभाषा


आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ।

Padamanjari

Up

index: 8.1.50 sutra: शेषे विभाषा


कश्च शेष इति । बहूनां प्रकृतत्वात्प्रश्नः । यदन्यदन्तरादिति । प्रतिषेधस्य निमितभूतमाहो -उताहीग्रहणं तावदवश्यमनुवर्त्यम्, उताहोग्रहणाच्चापूर्वमित्यप्यनुवर्तते; तत्र पारिशेष्यादनन्तरापेक्ष एव शेष इति भावः ॥