आहो उताहो चानन्तरम्

8-1-49 आहो उताहो च अनन्तरम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अपूर्वम्

Kashika

Up

index: 8.1.49 sutra: आहो उताहो चानन्तरम्


निघातप्रतिषेधोऽनुवर्तते, अपूर्वम् इति च। आहो उताहो इत्येताभ्यामपूर्वाभ्यां युक्तमनन्तरं तिङन्तं नानुदात्तं भवति। आहो भुङ्क्ते। उताहो भुग्क्ते। आहो पठति। उताहो पठन्ति। अनन्तरम् इति किम्? शेषे विभाषां वक्ष्यति। अपूर्वम् इत्येव, देवदत्त आहो भुङ्क्ते। देवदत्त उताहो भुङ्क्ते।

Siddhanta Kaumudi

Up

index: 8.1.49 sutra: आहो उताहो चानन्तरम्


आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् । आहो उताहो वा भुङ्क्ते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् । देव आहो भुङ्क्ते ।

Padamanjari

Up

index: 8.1.49 sutra: आहो उताहो चानन्तरम्


अपूविमित्येवेति । अत एवोताहोग्रहणम्, उतशब्दपूर्वत्वादाहोशब्दस्य ॥