किम्वृत्तं च चिदुत्तरम्

8-1-48 किंवृत्तं च चिदुत्तरम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अपूर्वम्

Kashika

Up

index: 8.1.48 sutra: किम्वृत्तं च चिदुत्तरम्


किमो वृत्तं किंवृत्तम्। किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ। तत् किंवृत्तं चिदुत्तरमविद्यमानपूर्वं यत् तेन युक्तं तिङन्तं नानुदात्तम् भवति। कश्चिद् भुङ्क्ते। कश्चिद् भोजयति। कश्चिदधीते। केनचित् करोति। कस्मैचिद् ददाति। कतरश्चित् करोति। कतमश्चिद् भुङ्क्ते। चिदुत्तरम् इति किम्? को भुङ्क्ते। अपूर्वम् इत्येव, देवदत्तः किञ्चित् पठति।

Siddhanta Kaumudi

Up

index: 8.1.48 sutra: किम्वृत्तं च चिदुत्तरम्


अविद्यमानपूर्वं चिदुत्तं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ।

Padamanjari

Up

index: 8.1.48 sutra: किम्वृत्तं च चिदुत्तरम्


वृत्तिमित्यधिकरणे क्तः, किमो वृतं किंवृतमिति, ठधिकरणवाचिनश्चऽ इति कर्तरि षष्ठी, ठधिकरणवाचिना चऽ इति समासप्रतिषेधे प्राप्तेऽस्मादेव निपातनात्समासः । यदि यत्र किंशब्दो वर्तते तत्सर्वं गृह्यएत - किमीयः, कैमायनिः, किंतरामित्यादेर्ग्रहणप्रसङ्ग इति मत्वा परिसञ्चष्टे - किंवृतग्रहणेनेति । चिदुतरमित्येतत्किंवृतस्य विशेषणम्, न तिङ्न्तस्य; पूर्वोक्तात् सामान्यापेक्षया ज्ञापकात् ॥