जात्वपूर्वम्

8-1-47 जातु अपूर्वम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.47 sutra: जात्वपूर्वम्


जातु इत्येतदविद्यमानपूर्वम्, तेन युक्तं तिङन्तं नानुदात्तं भवति। जातु भोक्ष्यसे। जातु करिष्यामि। अपूर्वम् इति किम्? कटं जातु करिष्यति।

Siddhanta Kaumudi

Up

index: 8.1.47 sutra: जात्वपूर्वम्


अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । अपूर्वं किम् । कटं जातु करिष्यसि ।

Padamanjari

Up

index: 8.1.47 sutra: जात्वपूर्वम्


जात्वित्येतदपूर्वमिति । अथ तिङ्न्तविशेषणमपूर्वत्वं कस्मान्न भवति, युक्तं चैतत्, विशषणेन सम्बन्धुं योग्ये सति निमितिनि निमितस्याप्रधानस्य न हि युक्तं विशेषणम् ? उच्यते; यदयम् ठाहो उताहो चानन्तरम्ऽ इत्यत्रानन्तरग्रहणं करोति, ततो ज्ञायते - निमितस्येदं विशेषणमिति; अन्यथा तत्रापि ठपूर्वम्ऽ इत्यनुवृतेरेव केवलतिङ्न्तस्यानन्तय लभ्यत इति किं तेन ! ननु च शेषप्रकॢप्त्यर्थं तत्स्यात् -'शेषे विभाषा' , कश्च शेषः ? सान्तरः शेष इति ? अन्तरेणाप्यनन्तरग्रहणं प्रकॢप्तः शेषः । कथम् ? अपूर्वमिति प्रकृतम्, सपूर्वः शेष इति ॥