लोपे विभाषा

8-1-45 लोपे विभाषा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ किं क्रियाप्रश्ने अनुपसर्गम् अप्रतिषिद्धम्

Kashika

Up

index: 8.1.45 sutra: लोपे विभाषा


किमो लोपे क्रियाप्रश्ने तिङन्तमनुपसर्गमप्रतिषिद्धं विभाषा नानुदात्तं भवति। क्व च अस्य लोपः? यत्र गम्यते चार्थः, न च प्रयुज्यते किंशब्दः। देवदत्तः पचति, आहोस्वित् पठति। विनैव किमा प्रश्नोऽवगम्यते। प्राप्तविभाषेयम् किमर्थेन योगात्। पूर्ववत् प्रत्युदाहरणानि।

Siddhanta Kaumudi

Up

index: 8.1.45 sutra: लोपे विभाषा


किमोऽप्रयोगे उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ।

Padamanjari

Up

index: 8.1.45 sutra: लोपे विभाषा


प्रकृतत्वात्किम एव लोपो विज्ञायत इत्याह - किमो लोप इति । क्व चास्येति । शास्त्रे क्वचिदपि किमो लोपस्याविहितत्वात् प्रश्नः । न शास्त्रीयस्यैवादर्शनस्य लोपसंज्ञा, किं तर्हि ? अदर्शनमात्रस्येत्युतरम् । यत्रेति । न च प्रयुज्यत इति । अर्थप्रकरणादिना गम्यमानत्वात् । उदाहरणे आहोस्विच्छब्दः पक्षान्तरप्रश्ने, स च नान्तरेण पूर्वप्रश्नमित्यर्थात् पूर्वत्र किमर्थो गम्यते, तदाह - विनैव किमेति । प्राप्तविभाषेयमिति । कथं पुनः प्राप्तिः, यावता किंशब्देन योगेन पूर्वो योगः ? तत्राह - किमर्थेनेति । पूर्ववत्प्रत्युदाहरणानीति । तान्येव किंशब्दरहितानीत्यर्थः ॥