किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्

8-1-44 किं क्रियाप्रश्ने अनुपसर्गम् अप्रतिषिद्धम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.44 sutra: किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्


किम् इत्येतत् क्रियाप्रश्ने यदा वर्तते तदानेन युक्तं तिङन्तं अनुपसर्गमप्रतिषिद्धं नानुदात्तं भवति। किं देवदत्तः पचति, आहोस्विद् भुङ्क्ते। किं देवदत्तः शेते, आहोस्विदधीते। अत्र केचिदाहुः, पूर्वं किंयुक्तम् इति तन् न निहन्यते, उत्तरं तु न किंयुक्तम् इति तन्निहन्यत एव इति। अपरे त्वाहुः, यद्यप्येकस्य आख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योगः इति उभयत्र प्रतिषेधेन भवितव्यम् इति। क्रियाग्रहणं किम्? साधनप्रश्ने मा भूत्, किं देवदत्तः ओदनं पचति, आहोस्विच्छाकम् इति। प्रश्न इति किम्? किमधीते देवदत्तः। क्षेपे किंशब्दोऽयम्, न प्रश्ने। अनुपसर्गम् इति किम्? किं देवदत्तः प्रपचति, आहोस्वित् प्रकरोति। अप्रतिषिद्धम् इति किम्? किं देवदत्तो न पठति, आहोस्विन् न करोति।

Siddhanta Kaumudi

Up

index: 8.1.44 sutra: किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्


क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं नानुदात्तम् । किं द्विजः । पचत्याहोस्विद्गच्छति । क्रियेति किम् । साधनप्रश्ने मा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् । किं पठति । क्षेपोऽयम् । अनुपसर्गं किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम् । किं द्विजोन पचति ।

Padamanjari

Up

index: 8.1.44 sutra: किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्


अप्रतिषिद्धमिति । अप्रतिषिद्धार्थमित्यर्थः । पूर्वं किंयुक्तमिति । तत्समीपे किमः श्रूयमाणत्वात् । उतरं तु न किंयुक्तमिति । विपर्ययात् । अपरे इत्यादि । न समीपे श्रूयमाणत्वं किंशब्देन सम्बन्धे हेतुः, किन्तु संशयविषयत्वम् । तच्च द्वितीयस्याप्यस्ति, अतस्तस्यापि तेन योग इत्युभयत्र प्रतिषेध इत्यर्थः । ये त्वाहुः - पूर्वं किंयुक्तमिति, ते मन्यन्ते - अस्तु द्वयोः संशयविषयत्वम्, किंशब्देन तु समीपे श्रुतक्रियाविषय एव प्रश्नो द्योत्यते, क्रियान्तरविषयस्तु प्रश्न आहोस्विदित्यनेन, क्रियाप्रश्न इति चोच्यते, तस्मातस्यैव निघातप्रतिषेध इति ॥