नन्वित्यनुज्ञैषणायाम्

8-1-43 ननु इति अनुज्ञैषणायाम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.43 sutra: नन्वित्यनुज्ञैषणायाम्


ननु इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति। अनुज्ञैषणायां विषये। अनुज्ञाया एषणा प्रार्थना अनुज्ञैषणा। अनुज्ञाप्रार्थना इत्यर्थः। ननु करोमि भोः। अनुजानीष्व मां करणं प्रति इत्यर्थः। अनुज्ञैषणायाम् इति किम्? अकार्षीः कटं देवदत्त? ननु करोमि भोः। पृष्टप्रतिवचनम् एतत्, न अनुज्ञैषणा।

Siddhanta Kaumudi

Up

index: 8.1.43 sutra: नन्वित्यनुज्ञैषणायाम्


नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञाप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । अन्विति किम् । आकर्षीः कटं त्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् ।

Padamanjari

Up

index: 8.1.43 sutra: नन्वित्यनुज्ञैषणायाम्


किंचित्कर्तु स्वयमेवोद्यौक्तस्यैवं क्रियतामित्येवं रूपोऽभ्युपगमः उ अनुज्ञा । सूत्रार्थमुदाहरणेन दर्शयति - करणं प्रतीति । उपलक्षणमेतत्, करणगमने प्रतीत्यर्थः । उदाहरणे'वर्तमाने लट्' । प्रत्युदाहरणे तु भूते'ननौ पृष्टप्रतिवचने' इत्येनेन ।ठङ्गाप्रतिलोम्येऽ इत्यादिवत् सिद्धे इतिकरण एकनिपातोऽयमिति दर्शनार्थः; अन्यथा द्वयोरपि निपातयोर्ग्रहणं सम्भाव्येत ॥