8-1-41 शेषे विभाषा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अहो
index: 8.1.41 sutra: शेषे विभाषा
अहो इत्यनेन युक्तं तिङन्तं शेषे विभाषा नानुदात्तं भवति। कश्च शेषः? यदन्यत् पूजायाः। कटमहो करिष्यसि। मम गेहम् एष्यसि। असूयावचनम् एतत्। पूजायाम् इत्यस्य् पूर्वत्र च अनुकृष्टत्वादनधिकारे सिद्धे शेषवचनं विस्पष्टार्थम्।
index: 8.1.41 sutra: शेषे विभाषा
अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति ।
index: 8.1.41 sutra: शेषे विभाषा
अशूयावचनमेतदिति । अनाश्वर्यभूतमेव वस्त्वसूयन्नाश्चर्यवत्प्रतिपादयतीत्यर्थः । शेषवचनं किम्, यावता योगविभागसामर्थ्यादेव पूर्वप्रकृतेषु किञ्चिन्नानुवर्तत इति ज्ञातम्, तत्र चानुकृष्टत्वात्'पूजायाम्' इत्येतन्निवर्तिष्यते ? अत आह - पूजायामित्यस्येति ॥