8-1-39 तुपश्यपश्यताहैः पूजायाम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
index: 8.1.39 sutra: तुपश्यपश्यताहैः पूजायाम्
तु पश्य पश्यत अह इत्येतैर्युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। तु माणवकस्तु भुङ्क्ते शोभनम्। पश्य पश्य माणवको भुङ्क्ते शोभनम्। पश्यत पश्यत माणवको भुङ्क्ते शोभनम्। अह अह माणवको भुङ्क्ते शोभनम्। पूजायाम् इति किम्? पश्य मृगो धावति। पूजायाम् इति वर्तमाने पुनः पूजायाम् इत्युच्यते निघातप्रतिषेधार्थम्। तद् धि प्रतिषेधस्य प्रतिषेधेन सम्बद्धम् इति।
index: 8.1.39 sutra: तुपश्यपश्यताहैः पूजायाम्
एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह धामनु पुनर्गर्भत्वमेरिरे (आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रिरे) ।
index: 8.1.39 sutra: तुपश्यपश्यताहैः पूजायाम्
तुप्रभृतीनि पूजाविषयाणि । माणवकस्तु भुङ्क्त इति । आश्चर्ये तुशब्द इति भोजनस्य पूजा गम्यते, एवमन्यत्रापि - पश्य मृगो धावतीति । तत्वकथनमेतत् । ननु'पूजायां नानन्तरम्' इत्यतः पूजायामित्यनुवर्तत एवं, तत्किं पूजायामित्यनेन ? तत्राह - पूजायामिति वर्तमान इति । तद्धीति । ततश्च तदनुवृताविहापि'न लुट्' इत्यादिके विषये प्रतिषेधस्य प्रिषेधः स्यात्, मा भूदेवम्; निघातस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं पूजाग्रहणमित्यर्थः । किञ्च - अनन्तरमित्येवं तदभूत्, इह त्वविशेषेणेष्यते ॥