8-1-38 उपसर्गव्यपेतं च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ यावद्यथाभ्याम् पूजायां न
index: 8.1.38 sutra: उपसर्गव्यपेतं च
यावद्यथाभ्यां युक्तं उपसर्गव्यपेतं च पूजायां विषये नानुदात्तं न भवति, किं तर्हि? अनुदात्तमेव भवति। पूर्वमनन्तरं इत्युक्तम्, उपसर्गव्यवधानार्थोऽयमारम्भः। यावत् प्रपचति शोभनम्। यथा प्रपचतिशोभनम्। यावत् प्रकरोति चारु। यथा प्रकरोति चारु। अनन्तरम् इत्येव, आवद् देवदत्तः प्रपचति। यथा विष्णुमित्रः प्रकरोति चारु।
index: 8.1.38 sutra: उपसर्गव्यपेतं च
पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रत्पचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ।
index: 8.1.38 sutra: उपसर्गव्यपेतं च
व्यवायः उ व्यवधानम् । अनन्तरमित्येवेति । तच्चानन्तर्यं सोपसर्गस्य, न तिङ्न्तमात्रस्य ॥