उपसर्गव्यपेतं च

8-1-38 उपसर्गव्यपेतं च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ यावद्यथाभ्याम् पूजायां न

Kashika

Up

index: 8.1.38 sutra: उपसर्गव्यपेतं च


यावद्यथाभ्यां युक्तं उपसर्गव्यपेतं च पूजायां विषये नानुदात्तं न भवति, किं तर्हि? अनुदात्तमेव भवति। पूर्वमनन्तरं इत्युक्तम्, उपसर्गव्यवधानार्थोऽयमारम्भः। यावत् प्रपचति शोभनम्। यथा प्रपचतिशोभनम्। यावत् प्रकरोति चारु। यथा प्रकरोति चारु। अनन्तरम् इत्येव, आवद् देवदत्तः प्रपचति। यथा विष्णुमित्रः प्रकरोति चारु।

Siddhanta Kaumudi

Up

index: 8.1.38 sutra: उपसर्गव्यपेतं च


पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रत्पचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ।

Padamanjari

Up

index: 8.1.38 sutra: उपसर्गव्यपेतं च


व्यवायः उ व्यवधानम् । अनन्तरमित्येवेति । तच्चानन्तर्यं सोपसर्गस्य, न तिङ्न्तमात्रस्य ॥