पूजायां नानन्तरम्

8-1-37 पूजायां न अनन्तरम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ यावद्यथाभ्याम्

Kashika

Up

index: 8.1.37 sutra: पूजायां नानन्तरम्


यावद् यथा इत्येताभ्यां युक्तमनन्तरं तिङन्तं पूजायं विषये नानुदात्तं न भवति, किं तर्हि? अनुदात्तमेव। यावत् पचति शोभनम्। यथा पचति शोभनम्। यावत् करोति चारु। यथा करोति चारु। पूजायाम् इति किम्? यावद् भुङ्क्ते। यथा भुङ्क्ते। अनन्तरम् इति किम्? यावद् देवदत्तः पचति शोभनम्। यथा देवदत्तः करोति चारु। पुर्र्वेण अत्र निघातः प्रतिषिध्यते।

Siddhanta Kaumudi

Up

index: 8.1.37 sutra: पूजायां नानन्तरम्


यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ।

Padamanjari

Up

index: 8.1.37 sutra: पूजायां नानन्तरम्


द्वौ प्रतिषेधौ प्रकृतमर्थं गमयत इत्याह - कि तर्ह्यनुदातमिति । यावद्देवदत इति । ननु चोतरत्र नियमो विज्ञास्यते - व्यवाये यदि भवति उपसर्गेणैवेति ? एवं तर्ह्युतरत्रास्य प्रयोजनम् - उपसर्गव्यपेतस्य यावद्यथाशब्दयोश्च मध्ये शब्दान्तरं मा भूत् । अथ तु'व्यवाये यदि भवति उपसर्गेणैव' इत्यस्मादेव नियमातत्राप्रसङ्गः ? ततोऽनन्तरग्रहणं शक्यमकर्तुम् ॥