यावद्यथाभ्याम्

8-1-36 यावद्यथाभ्याम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.36 sutra: यावद्यथाभ्याम्


यावत् यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति। यावद् भुङ्क्ते। यथा भुङ्क्ते। यावदधीते। यथा अधीते। देवदत्तः पचति यावत्। देवदत्तः पचति यथा। परेण अपि योगे भवति प्रतिषेधः।

Siddhanta Kaumudi

Up

index: 8.1.36 sutra: यावद्यथाभ्याम्


आभ्यां युक्तं तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् (यथा॑चि॒त्कण्व॒माव॑तम्) ।

Padamanjari

Up

index: 8.1.36 sutra: यावद्यथाभ्याम्


यावत्साकल्ये, अध्यवसाये वा, यथा योग्यतादिषु ।'यावद्यथाभ्याम्' इति तृतीयेति दर्शयितुं परभूतयोरपि प्रयोग उदाहृतः । तेनैतदपि न चोदनीयम् -'यद्वृतान्नित्यम्' इत्येव यथाशब्दे यावच्छब्दे च वतुबन्तै सिद्धः प्रतिषेध इति ॥