छन्दस्यनेकमपि साकाङ्क्षम्

8-1-35 छन्दसि अनेकम् अपि साकाङ्क्षम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ हि

Kashika

Up

index: 8.1.35 sutra: छन्दस्यनेकमपि साकाङ्क्षम्


हि चेति वर्तते। छन्दसि विषये हियुक्तं तिङन्तं साकाङ्क्षंअने कमपि नानुदात्तं भवति, एकमपि। कदाचिदेकं कदाचिदनेकम् इत्यर्थः। तत्र अनेकं तावत् अनृतं हि मत्तो वदति, पाप्मा एनं विपुनाति। तिङन्तद्वयमप्येतन् न निहन्यते। एकं खल्वपि अग्निर्हि पूर्वमुदजयत् तमिन्द्रोऽनूदजयत् तिङन्तद्वयमपि हिशब्दयुक्तम् एतत्। तत्र एकमुदजयतित्याद्युदात्तम्, अपरमनुदात्तम्। अजा ह्यग्नेरजनिष्ट गर्भात् सा वा अपश्यज् जनितारमग्ने। अजनिष्ट इत्याद्युदात्तम्, अपश्यतित्यनुदात्तम्।

Siddhanta Kaumudi

Up

index: 8.1.35 sutra: छन्दस्यनेकमपि साकाङ्क्षम्


हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं युनाति । तिङन्तद्वयमपि न निहन्यते ।

Padamanjari

Up

index: 8.1.35 sutra: छन्दस्यनेकमपि साकाङ्क्षम्


अत्र हेतुहेतुमद्भावस्य द्योतको हिरित्यनेकमपि तिङ्न्तं हियुक्तं भवति । तत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते क्वचिदनेकस्य क्वचिदेकस्य यथा स्यादिति वनचम् । तदाह - कदाचिदिति । तत्र च्छन्दसि दृष्टानुविधानाद्यथाप्रयोगं व्यवस्था । अनृतं हीति । पाप्मा उ मद उच्यते । यस्मादसौ मतोऽनृतं वदति तस्मादनृतवदनदोषेण युज्यत इत्यर्थः । उदजयदित्याद्यौदातमिति । अत्राजयदित्याद्यौदातमित्यर्थः । अजनिष्ट गर्भमिति अन्तर्भावितण्यर्थत्वाज्जनेरत्र सकर्मकत्वम् ॥