हि च

8-1-34 हि च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अङ्ग अप्रातिलोम्ये

Kashika

Up

index: 8.1.34 sutra: हि च


हि इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये नानुदात्तं भवति। स हि कुरु। स हि पच। स हि पठ। अप्रातिलोम्ये इत्येव, स हि कूज वृषल, इदानीं ज्ञास्यसि जाल्म।

Siddhanta Kaumudi

Up

index: 8.1.34 sutra: हि च


हियुक्तं तिङन्तं नानुदात्तम् । आहि ष्मा याति (आहि ष्मा॒ याति॑) । आ हि रुहंतम् (आ हि रु॒हंत॑म्) ।

Padamanjari

Up

index: 8.1.34 sutra: हि च


हिशब्दोऽवधारणे हेतौ वा, स च प्रत्युदाहरणे त्वमर्षे ॥