सत्यं प्रश्ने

8-1-32 सत्यं प्रश्ने पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.32 sutra: सत्यं प्रश्ने


सत्यम् इत्यनेन युक्तं तिङन्तं न अनुदात्तं भवति प्रश्ने। सत्यं भोक्ष्यसे। सत्यमध्येष्यसे। प्रश्ने इति किम्? सत्यं वक्ष्यामि नानृतम्।

Siddhanta Kaumudi

Up

index: 8.1.32 sutra: सत्यं प्रश्ने


सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने । सत्यं भोक्ष्यसे । प्रश्ने किम् । सत्यमिद्वा उ तंयमिन्द्रं स्तवाम (स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम) ।