नह प्रत्यारम्भे

8-1-31 नह प्रत्यारम्भे पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.31 sutra: नह प्रत्यारम्भे


नह इत्येतेन युक्ते प्रत्यारम्भे तिङन्तं नानुदात्तं भवति। चोदितस्य अविधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारंहः क्रियते। नह भोक्ष्यसे। नह अध्येष्यसे। प्रत्यारम्भे इति किम्? नह वै तस्मिंश्च लोके दक्षिणाम् इच्छन्ति।

Siddhanta Kaumudi

Up

index: 8.1.31 sutra: नह प्रत्यारम्भे


नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वैतस्मिंल्लोके दक्षिणमिच्छन्ति ।

Padamanjari

Up

index: 8.1.31 sutra: नह प्रत्यारम्भे


नहेति निपातसमाहारः प्रतिषेधे वर्तते । प्रत्यारम्भःउपुनरारम्भः । तस्य विषयमाह - चोदितस्येति । भुङ्क्ष्व, अधीष्वेत्येवं चोदितस्य कर्तष्यतयोपन्यस्तस्य भोजनादेरवधीरणेऽवज्ञाते सति तस्यावधीरयितुरुपालिप्सयाऊपालब्धुमिच्छया तस्यैव भोजनादेः प्रतिषेधेन सम्बन्धः प्रत्यारम्भः, पुनरुपन्यासः क्रियते इति यावत् ॥