8-1-31 नह प्रत्यारम्भे पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
index: 8.1.31 sutra: नह प्रत्यारम्भे
नह इत्येतेन युक्ते प्रत्यारम्भे तिङन्तं नानुदात्तं भवति। चोदितस्य अविधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारंहः क्रियते। नह भोक्ष्यसे। नह अध्येष्यसे। प्रत्यारम्भे इति किम्? नह वै तस्मिंश्च लोके दक्षिणाम् इच्छन्ति।
index: 8.1.31 sutra: नह प्रत्यारम्भे
नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वैतस्मिंल्लोके दक्षिणमिच्छन्ति ।
index: 8.1.31 sutra: नह प्रत्यारम्भे
नहेति निपातसमाहारः प्रतिषेधे वर्तते । प्रत्यारम्भःउपुनरारम्भः । तस्य विषयमाह - चोदितस्येति । भुङ्क्ष्व, अधीष्वेत्येवं चोदितस्य कर्तष्यतयोपन्यस्तस्य भोजनादेरवधीरणेऽवज्ञाते सति तस्यावधीरयितुरुपालिप्सयाऊपालब्धुमिच्छया तस्यैव भोजनादेः प्रतिषेधेन सम्बन्धः प्रत्यारम्भः, पुनरुपन्यासः क्रियते इति यावत् ॥