न लुट्

8-1-29 न लुट् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.29 sutra: न लुट्


पूर्वेण अतिप्रसक्ते प्रतिषेध आरभ्यते। लुडन्तं नानुदात्तं भवति। श्वः कर्ता। श्वः कर्तारौ। मासेन कर्तारः। तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वे सति सर्वतासिरेव उदात्तः। यत्र तु टिलोपः, तत्र उदात्तनिवृत्तिस्वरो भवति।

Siddhanta Kaumudi

Up

index: 8.1.29 sutra: न लुट्


लुडन्तं न निहन्यते । श्वःकर्ता । श्वःकर्तारौ ।

Padamanjari

Up

index: 8.1.29 sutra: न लुट्


श्वः कर्तेत्यादि । अथात्र निघाते प्रतिषिद्धेकः स्वरः श्रूयते ? इत्याह - तासेः परस्येति ॥