8-1-29 न लुट् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
index: 8.1.29 sutra: न लुट्
पूर्वेण अतिप्रसक्ते प्रतिषेध आरभ्यते। लुडन्तं नानुदात्तं भवति। श्वः कर्ता। श्वः कर्तारौ। मासेन कर्तारः। तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वे सति सर्वतासिरेव उदात्तः। यत्र तु टिलोपः, तत्र उदात्तनिवृत्तिस्वरो भवति।
index: 8.1.29 sutra: न लुट्
लुडन्तं न निहन्यते । श्वःकर्ता । श्वःकर्तारौ ।
index: 8.1.29 sutra: न लुट्
श्वः कर्तेत्यादि । अथात्र निघाते प्रतिषिद्धेकः स्वरः श्रूयते ? इत्याह - तासेः परस्येति ॥