तेमयावेकवचनस्य

8-1-22 तेमयौ एकवचनस्य पदस्य पदात् अनुदात्तं सर्वम् अपादादौ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः

Kashika

Up

index: 8.1.22 sutra: तेमयावेकवचनस्य


युष्मदस्मदोः एकवचनान्तयोः षष्ठीचतुर्थीस्थयोः यथासङ्ख्यं ते मे इत्येतौ आदेशौ भवतः। ग्रामस्ते स्वम्। ग्रामो मे स्वम्। ग्रामस्ते दीयते। ग्रामो मे दीयते। द्वितीयान्तस्य आदेशान्तरविधानसामर्थ्यात् षष्ठीचतुर्थ्योः एवायं योगः।

Siddhanta Kaumudi

Up

index: 8.1.22 sutra: तेमयावेकवचनस्य


उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.1.22 sutra: तेमयावेकवचनस्य


उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः॥