बहुवचनस्य वस्नसौ

8-1-21 बहुवचनस्य वस्नसौ पदस्य पदात् अनुदात्तं सर्वम् अपादादौ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः

Kashika

Up

index: 8.1.21 sutra: बहुवचनस्य वस्नसौ


बहुवचनान्तयोः युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यम् वस् नसित्येतावादेशौ भवतः। ग्रामो वः स्वम्। जनपदो नः स्वम्। ग्रामो वो दीयते। जनपदो नो दीयते। ग्रामो वः पश्यति। जनपदो नः पश्यति।

Siddhanta Kaumudi

Up

index: 8.1.21 sutra: बहुवचनस्य वस्नसौ


उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः । वान्नावोरपवादः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.1.21 sutra: बहुवचनस्य वस्नसौ


उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः॥