8-1-21 बहुवचनस्य वस्नसौ पदस्य पदात् अनुदात्तं सर्वम् अपादादौ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः
index: 8.1.21 sutra: बहुवचनस्य वस्नसौ
बहुवचनान्तयोः युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यम् वस् नसित्येतावादेशौ भवतः। ग्रामो वः स्वम्। जनपदो नः स्वम्। ग्रामो वो दीयते। जनपदो नो दीयते। ग्रामो वः पश्यति। जनपदो नः पश्यति।
index: 8.1.21 sutra: बहुवचनस्य वस्नसौ
उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः । वान्नावोरपवादः ॥
index: 8.1.21 sutra: बहुवचनस्य वस्नसौ
उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः॥