8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वांनावौ पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
index: 8.1.20 sutra: युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ
युष्मदस्मदित्येतयोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यं वाम् नौ इत्येतावादेशौ भवतः, तौ चानुदात्तौ। पदस्य, पदात्, अनुदात्तं सर्वमपादादौ इति सर्वम् इह सम्बध्यते। ग्रामो वां स्वम्। जनपदो नौ स्वम्। ग्रामो वां दीयते। जनपदो नौ दीयते। ग्रामो वां पश्यति। जनपदो नौ पश्यति। एकवचनबहुवचनान्तयोरादेशान्तरविधानाद् द्विवचनान्तयोः एतावादेशौ विज्ञायेते। षष्ठीचतुर्थीद्वितीयास्थयोः इति किम्? ग्रामे युवाभ्यां कृतम्। स्थग्रहणं श्रूयमाणविभक्त्यर्थम्। इह मा भूत्, अयं युष्मत्पुत्रः अयमस्मत्पुत्रः इति।
index: 8.1.20 sutra: युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ
पदात्परयोरपादादौ स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनावित्यादेशौ स्तस्तौ चानुदात्तौ ॥
index: 8.1.20 sutra: युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ
पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः॥
index: 8.1.20 sutra: युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ
द्विवचनान्तयोरेवेति । तेन वचनान्तरेणोदाहृतमिति भावः । स्थग्रहणमनर्थकम्, षष्ठ।लदिष्वादेशविधानादेव तात्स्थ्यंसिद्धेः ? इत्यत आह - स्थग्रहणमिति । श्रूयमाणविभक्तिकयोरेवादेशा यथा स्युः, लुप्तविभक्तिकयोर्मा भूवन्नित्यर्थः । श्रूयमाणायां हि विभक्तौ तत्स्थत्वं भवति, न पुनर्लुप्तायाम् । पत्ययलक्षणेनापि कार्यं शास्त्रं वाऽतिदिश्यते, न तात्स्थ्यम् । यदि वा तिष्ठतिरवमविहानावपि दृष्टः, यथा - समये तिष्ठ सुग्रीवेति, समयं मा विहासीरित्यर्थः । तेनायमर्थः - षष्ठीचतुर्थीद्वितीया अजहतोर्युष्मदस्मदोरादेशा भवन्तीति । इति युष्मत्पुत्र इति । इतिशब्दात्पदात्परयोः षष्ठ।ल्न्तयोर्युष्मदस्मदोः प्रत्ययलक्षणेन वान्नावौ न भवतः ॥