अनुदात्तं सर्वमपादादौ

8-1-18 अनुदात्तं सर्वम् अपादादौ पदस्य पदात्

Kashika

Up

index: 8.1.18 sutra: अनुदात्तं सर्वमपादादौ


अनुदात्तम् इति च, सर्वम् इति च, अपादादौ इति च, अपादादौ इति च एतत् त्रयमधिकृतं वेदितव्यमा पादपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामः अनुदात्तं सर्वमपादादौ इत्येवं तद् वेदितव्यम्। वक्ष्यति आमन्त्रितस्य च 7.1.19 इति। पचसि देवदत्त। अपादादौ इति किम्? यत् ते नियानं रजसं मृत्यो अनवधर्ष्यम्। बहुवचनस्य वस्नसौ 8.1.21। ग्रामो वः स्वम्, जनपदो नः स्वम्। अपादादौ इति किम्? रुद्रो विश्वेश्वरो देवो यष्माकं कुलदेवता। स एव नाथो भगवानस्माकं शत्रुमर्दनः। पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्यते। सर्वग्रहणम् सर्वमनूद्यमानं विधीयमानं च अनुदात्तं यथा स्यातिति। तेन युष्मदस्मदादेशानामपि वाक्यभेदेन अनुदात्तत्वं विधीयते। युष्मदस्मदादेशाश्च सर्वस्य सुबन्तस्य पदस्य यथा स्युः, यत्र अपि स्वादिपदं पदसंज्ञं भवति। ग्रामो वां दीयते। जनपदो नौ दीयते।

Siddhanta Kaumudi

Up

index: 8.1.18 sutra: अनुदात्तं सर्वमपादादौ


इत्यधिकृत्य ॥

Padamanjari

Up

index: 8.1.18 sutra: अनुदात्तं सर्वमपादादौ


यते नियतमित्यादि । अत्र मृत्यो इत्यस्य पादादौ निघाताभावः, यदङ्गदाशुषे त्वमित्येकः पादः, अग्ने इत्यपरः, अग्ने भद्रं करिष्यतीत्यादीनि चोदाहरणानि । रुद्रो विश्वेश्वर इत्यादि । अत्र युष्माकम्, असमाकमित्यनयोरादेशाभावः । ऋक्पादः श्लोकपादश्च गृह्यते इति । विशेषानुपादानात् । अथ सर्वग्रहणं किमर्थम्, यावता ठननुदात पदमेकवर्जम्ऽ इति वचनादेकस्मिन्पदे एक एवोदातः स्वरितो वा सम्भवति । ये तु द्व्युदाताः - ठुभे वनस्पत्यादिषु युगपत्ऽ इति, न येषामत्र प्रकरणे क्वचिदनुदातत्वं विधीयते । यदा तु तेषामामन्त्रितत्वम्, तदा द्व्युदातत्वमेव । इदं तर्हि प्रयोजनम् - अनादेरप्युदातस्यानुदीतत्वं यथा स्यात्, अन्यथा पदीदित्यधिकाराद् ठादेः परस्यऽ इत्यादेरेव स्यात्, ततश्च'तिङ्ङतिङः' इति इहैव स्यात् - देवदतः पचतीति, अत्र हि शप्तिपावनुदातौ, धातोः स्वरः; इह तु न स्यात् - देवदतः करोतीति, विकरणस्वरेण मध्योदातमेतत् पदम् । सर्वग्रहणे तु सति पदस्य सर्वोऽवयवोऽनुदातो भवतीत्यर्थः संपद्यते, लुटि प्रतिषेधात्सिद्धम्, यदयं'न लुट्' इति प्रतिषेधं शास्ति, तज्झापयति -'नात्रादेः परस्येत्येतद्व्याप्रियते' इति । न हि लुडन्तं किञ्चिदाद्यौदातमस्ति । एवमपि ज्ञापकेनापवादे आदिविधावपनीते अलोऽन्त्यस्यैव स्वाद् - उभो कुरुत इत्यादौ ? अत्र असार्वधातुकस्य प्रत्यस्वरेणान्तोदातत्वं विकरणस्य तु निघातः, न तु विकरणस्वरः सतिशिष्टोऽप सार्विधातुकस्वरं बाधते, तासेः लसार्वधातुकानुदातत्वविधानेन ज्ञापनात् । एवं तहि लृटि प्रतिषेधात्सिद्धम्, यदयं'गत्यर्थलोटा लृण्न चेत्' इति लृडन्तस्य प्रतिषेधं शास्ति, तज्ज्ञापयति - नात्र ठलोऽन्त्यस्यऽ इत्येतद्व्याप्रियत इति, न हि लृडन्तं किञ्चिदन्तोदातमस्ति, अदुपदेशात्परं लसार्वधातुकं निहन्यते ? नैतदस्ति; ज्ञापकमिडर्थमेतत् स्यात् भोक्ष्य इति । एतद्धषेकादेशस्वरेणान्तोदातम् । एवं तर्ह्युक्तमेतत् - पदस्येति क्वचिद्विशेषणषष्ठ।ल्पि भवति न स्थानषष्ठ।लेवेति, ततः किम् ? अनुदातविधौ विशेषणषष्ठ।लश्रयिष्यते, तत्सामानाधिकरण्यातिङिति षष्ठ।ल्र्थे प्रथमा, तिङ्न्तस्य पदस्यावयवोऽजनुदातो भवतीत्यर्थः, तत्र स्थानषष्ठ।ल्भावाद् ठलोऽन्त्यस्यऽ इति न प्रवर्तते, तस्मान्नार्थः सर्वग्रहणेन ? इत्यत आह - सर्वग्रहणमित्यादि । असति सर्वग्रहणे यत्र विधेयान्तरं नास्त्यामन्त्रितस्येत्यादौ, तत्रैवानुदातत्वं विधीयेत । तत्र ह्यएतद्विधानार्थमामन्त्रिताद्यनूद्यते, विधेयान्तरसद्भावे तु न तस्यानुदातत्वं विधीयेत; वाक्यभेदप्रसङ्गात् । तथा हिसिद्धस्य वस्तुनो धर्मान्तरं शक्यते विधातुं नासिद्धस्य, न ह्यसति कुड।ले चित्रकर्म; ततश्च वांनावादय एकेन वाक्येन विधेयाः, अपरेण च तेषामनुदातत्वमिति वाक्यभेदः । विशिष्टविधानेऽप्यनेकार्थविधानाद्विधिगौरवलक्षणो वाक्यभेदः स्यादेव । सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते । सति तु सर्वग्रहणे तन्सामर्थ्याद्वाक्यभेदः सह्यते ? इत्याह - तेनेति । प्रयोजनान्तरमाह - युष्मदस्मदादेशाश्च सवस्य सुबन्तस्य यथा स्युरिति । अन्यथा केवलयोर्युष्मदस्मदोरेव स्युः, षष्ठ।लेकवचने ङ्सोऽसि'ङसिङ्सोश्च' इति पूर्वैकादेशे यद्यपि दोषाभावः; तथापि वचनान्तरे दोषप्रसङ्गः । सर्वग्रहणेन तु सति युष्मदस्मद्भ्यां तदवयवकं पदं लक्ष्यत इति सर्वस्य पदस्य वांनावादयो भवन्तीति । ननु न पदस्येति वर्तते, विभक्त्यन्तं च पदम्, तत्रान्तरेणापि सर्वग्रहणं विभक्त्यन्तस्य भविष्यति ? इत्यत आह - यत्रापीति । भवेदेवं यत्र विभक्त्यन्तं पदम्, यत्र तु विभक्तौ पदं तत्र युष्मदस्मदोरेव प्रसङ्ग इत्यर्थः । ग्रामोवां दीयत इति । चतुर्थोद्विवचने,'स्वादिषु' इति पूर्वं पदं भवति ॥