8-1-17 पदात् पदस्य
index: 8.1.17 sutra: पदात्
पदातित्ययमधिकारः प्राक् कुत्सने च सुप्यगोत्रादौ 8.1.69 इत्येतस्मात्। यदिति ऊर्ध्वमनुक्रमिष्यामः पदातित्येवं तद् देदितव्यम्। वक्ष्यति आमन्त्रितस्य च 8.1.19। आमन्त्रितस्य पदात् परस्य अनुदात्तादेशो भवतीति। पचसि देवदत्त। पदातिति किम्? देवदत्त पचसि।
index: 8.1.17 sutra: पदात्
index: 8.1.17 sutra: पदात्
प्राक् कुत्सने च सुप्यगोत्रादावित्येतस्मादिति । यदि त्वत्र पदादित्येतदनुवर्तेत, यत्पचति पूतीत्यत्रैव तिङ्न्तस्य निघातः स्यात्, न तु पचति पूतीत्यत्र ॥