कर्मधारयवत् उत्तरेषु

8-1-11 कर्मधारयवत् उत्तरेषु सर्वस्य द्वे

Kashika

Up

index: 8.1.11 sutra: कर्मधारयवत् उत्तरेषु


इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत् कार्यं भवति इत्येतद् वेदितव्यम्। कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि। सुब्लोपः पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। पुंवद्भावः पटुपट्वी। मृदुमृद्वी। कालककालिका। कोपधाया अपि हि कर्मधारयवद्भावात् पुंवत्कर्मधारयः इति पुंवद्भावो भवति। अन्तोदात्तत्वम् पटुपटुः। पटुपत्वी। समासान्तोदात्तत्वमनेन एव विधीयते इति परत्वदाम्रेडितानुदात्तत्वं बाध्यते। अधिकारेणैव सिद्धे यतुत्तरेषु इति वचनं तद्विस्पष्टार्थम्।

Siddhanta Kaumudi

Up

index: 8.1.11 sutra: कर्मधारयवत् उत्तरेषु


इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम् ॥<!प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि !> (वार्तिकम्) ॥

Balamanorama

Up

index: 8.1.11 sutra: कर्मधारयवत् उत्तरेषु


कर्मधारयवत् उत्तरेषु - कर्मधारयवदुत्तरेषु ।कार्यं स्या॑दिति शेषः । कर्मधारयवत्त्वस्य फलमाह — प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमेकवचनम् । अन्तोदात्तत्वानीति ।अनुदात्तं चे॑त्यधिकृतमपि भाष्यप्रामाण्यान्नात्र सम्बध्यत इति भावः ।

Padamanjari

Up

index: 8.1.11 sutra: कर्मधारयवत् उत्तरेषु


कोपधाया अपि कर्मधारयवद्भावात् पुंवद्भावो भवतीति । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावो विधीयते इति भावः । समासान्तोदातत्वमनेन विधीयत इति । कार्यातिदेशपक्षे इदमुक्तम् । शास्त्रातिदेशे तु यद्यप्याम्रेडितानुदातत्वमेव परम्, तथापि न तद्भवति; विरुद्धस्य स्वाश्रयस्याति देशेन निवर्तनात् ॥