7-4-91 रुग्रिकौ च लुकि अभ्यासस्य रीक् ऋदुपधस्य
index: 7.4.91 sutra: रुग्रिकौ च लुकि
यङ्लुकि ऋदुपधस्य अङ्गस्य योऽभ्यासस् तस्य रुग्रिकौ आगमौ भवतः, चकाराद् रीक् च। नर्नर्ति, नरिनर्ति, नरीनर्ति। वर्वर्ति, वरिवर्ति, वरीवर्ति। उकारः उच्चारणार्थः। मर्मृज्यमानास इत्युपसङ्ख्यानम्। मर्मृज्यते। मर्मृज्यमानासः।
index: 7.4.91 sutra: रुग्रिकौ च लुकि
ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि ॥
index: 7.4.91 sutra: रुग्रिकौ च लुकि
मर्मृज्यत इति । लुकि विधीयमानो रुग्यङ् नि प्राप्नोतीति वचनम् ॥